SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ५४४ तत्त्वचिन्तामणे न वा तौरनुमितिकारणं, प्रागभावादीनां व्यर्थत्वात् पावश्यकधूमज्ञानादेवानुमितिसम्भवाच। किञ्च लिज व्याप्यत्वादिति भावः। एतच्चापाततः भिवधर्मिकत्वेन वैयर्थविरहात्(९) वैयर्थेऽपि व्याप्तिसत्वे(२) बाधकाभावाश्चेति मन्तव्यं। मानुमितिकारएमित्यच हेतुमाह, 'आवश्यकेति, 'धूमज्ञानादेवेति अनुमातरतोतानागतधूमपरामर्शादेवेत्यर्थः, 'अनुमितिसम्भवात्' अनुमित्युत्पादात्, ‘एवकारेण पुरुषान्तरौयधूमप्रागभावादिपरामर्शव्यवच्छेदः तस्य व्यधिकरणत्वादिति भावः। ननु पुरुषान्नरौयव्याप्यत्वविभि धूमप्रागभावादिवैशिष्यबुद्धेः फलीभतानुमित्यजनकत्वेऽपि तदिषयत्वमादाय यथोक्कलिङ्गत्वमक्षतमेव, न हि फलीभूतानुमितिजनकपरामर्भस्य निरुतविषयतावत्वमेव लिङ्गवमित्यत पाह, किश्चेति, 'धूलोपटलात्' अतोतानागतधूलोपटलज्ञानात्, धूलोपटलपदं श्रतोतानागतलिङ्गमात्रीपशक्षक, 'लिङ्गभ्रमेण' माध्यव्याप्यत्वचमेण, कदाचिदपि कुत्रचिट्टर्मिणि माध्यव्याप्यत्वरूपेण विद्यमानधर्मवैशिष्यमविदुषोऽपि पुरुषस्य इति शेषः, 'अनुमित्युत्पत्तेरिति संयो (२) तयाच भिन्नधर्मिकत्वेन खसमानाधिकरणत्वविरहात् न खस मानाधिकरण-स्याप्यतावच्छेदक-धम्मान्तरघटितत्वरूपश्यर्थविशेषणधटितत्वमिति भावः। (२) तथाच व्याप्तिलक्षणे व्यर्थविशेषणाघटितवरूपविशेषणस्याप्रविछत्वात् व्यर्थविशेषगघटितत्वेऽपि न व्यामिसत्त्वे किचिदाधकमिति भावः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy