SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ परामः। ५३५ त्तिवानुमानं न स्यात् समयविशेषमन्तर्भाव्य व्याप्त्यग्रहात्। किच लिङ्गकरणत्वपक्षे परामर्श एव तद्यापारः परामर्शस्य तु न व्यापारान्तरमस्ति चरमकारणत्वादिति न तत् करणम् । सामान्यव्याप्नेयभिचारः पचतावच्छेदकस्यापि विशेष्यतावच्छेदकत्वेन तत्ममानकालौनत्वस्यापि भानादिति वाच्यं। प्राचार्य्यनये शाब्दाद्यतिरिक्रज्ञाने उद्देश्य-विधेयभावमहिम्ना तत्ममानकालीनत्वभानं प्रति तज्जन्यवस्थापि नियामकतया लिङ्गातिरिक्तविशेष्यतावच्छेदककालीनवस्थाज्ञातस्य संसर्गतया अनुमितावभानात् लिङ्गातिरिक्तविशेष्यतावच्छेदकस्यानुमितावहेतुत्वादिति दिक् । नन्विदमप्रयोजक इत्यतवाह, 'श्रतएवेति पर्वती वहिमान् धूमादित्यादावनुमितेषू मजन्यबादेवेत्यर्थः, अनुमितावपति शेषः, 'ज्ञायमानविशेषणजन्यत्वेन' विशेथे ज्ञायमानं सदेव यदिशेषणं तज्जन्यत्वनियमेन, विशेष्यतावच्छेदकजन्यत्वनियमेनेति यावत्, विशेषणकालवृत्तितया' विशेषणसमानकालौनतासम्बन्धेन, विशेष्यभाननेयत्यं विशेष्ये विधेयस्य भाननियमइत्यर्थः, 'यथेति, यथा दण्डौ पुरुष इति प्रत्यचे तथा नियम इत्यर्थः, अन्यथा प्राब्दाद्यतिरिक्तज्ञाने उद्देश्य-विधेयभावमहिना तत्ममानका नत्वभानं प्रति तज्जन्यत्वस्य नियामकतथा यत्रानुमितिप्रागभावः सियभावो वानुमितिजनकः पक्षतावच्छेदकस्तत्रानुमितिप्रागभावादि. रूपविशेष्यतावच्छेदकसमानकालौनत्वभानसम्भवेऽपि सर्वच विशेष्यतावच्छेदकसमानकालौनत्वभानासम्भवेनानुमितौ तथा भाननियमो न स्यादिति भावः । ननु मास्तु अनुमितौ तथा माननियमः किन
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy