SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ १२० तत्वचिन्तामणे अथ पर्वतत्तिधूमव्यापकोवहिरितिपरामर्श यदि सदा पर्वतीयधूमं प्रति व्यापकतायाः पर्वतधूमसामामाधिकरण्यनैयत्यात् पर्वतवह्निः परामर्शविषय रवेति किमनुमेयमिति चेत्, सहि पर्वतीयधूमे नियतसाध्य वस्य वहौ पर्वतधूमसामानाधिकरण्यविषयकत्वव्याप्यत्वमेवामिभूमित्याह, 'वस्तुतस्विति, 'तइबिठेति धूमवचिठेत्यर्थः, 'न तु धूममामानाधिकरण्यं न तु वहिनिष्ठपर्वतीयधूमसामानाधिकरण्यघटितं, येन यथोकव्यापकताविषयकत्वं तविषयकत्वव्याप्यं स्यादिति भावः। 'सामानाधिकरण्यविशेषः' नियतसाध्यसामानाधिकरण्यं । 'मानसएवेति वहिरिन्द्रियाजन्य इत्यर्थः, 'सर्वत्र' वहिरिन्द्रियासनिकष्टे सर्वत्र, यथाश्रुतन्तु न मङ्गच्छते शाब्दादिनापि क्वचित् परामर्शसम्भवात् यत्र माध्येन समं चक्षुरादिसत्रिकर्षाऽस्ति तत्र चक्षुरादिसम्भवाञ्च, 'चक्षुरन्वयेति चक्षुरसनिकृष्टस्थलेऽपि क्वचिच्च ' बयोपचौणं' उपनयेना
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy