SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ अथ परामर्शसिद्धान्तः। अत्रोच्यते अयमालाको धूमो वा उभयथापि वहिव्याप्य इति ज्ञानं ततोऽनुमितिः। न च धूमत्वेनालोकवेन वा तच निश्चयः। अथ तदन्यान्यत्वमेव तत्र लिङ्ग। न च तदज्ञानदशायामनुमितिदर्शनात् .न तथेति वाच्यं । धूमालोकान्यान्यत्वज्ञानं विना तवापि तत्र व्याप्यत्वानिश्चयेन तदर्थ तदोधावश्यकत्वादिति चेत्। अथ परामर्श सिद्धान्तरहस्य। यत्रायं पक्षः व्याप्यत्वसम्बन्धेन संयोगसम्बन्धेन वा वहिः साध्यः तादाम्यसम्बन्धेनालोको धूमो वा हेतुः तचायं धूमो वा पालोको वा उभयथापि वहिव्याप्य इति व्याप्यतावच्छेदकधूमलादिप्रकारकसंशयात्मकव्याप्यतावच्छेदकतादात्म्यसंसर्गकवहिव्यायप्रकारकज्ञानामन्तरमपि व्याप्यत्वादिसम्बन्धेन वहेरनुमितिः परस्याप्यभिमता मा कथं स्यात् व्याप्यतावच्छेदकधमत्वादिप्रकारकव्याप्ति-पक्षधर्मतानिश्चयविरहादिति समाधत्ते, 'त्रयमिति, 'बालोको धूमो वेति, पत्र तादात्म्यसम्बन्धेनालोकादिरेव कोटिः, 'इति ज्ञानमिति इत्याकारकं व्याप्यतावच्छेदकतादाम्यसम्बन्धेन पचे वडिव्याप्यप्रकारक
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy