SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ परामर्श एवं चाक्षु प्रति चक्षुझेन यथा कारणता तथा पधुर्मगासंयोग. वेगापि पतरयोक्तं प्राचोमैः "बामा मनसा संयुज्यते मन इन्द्रियेण रनियमन वतो शान" इति, वथाच चाक्षधं प्रति चक्षुर्मनोयोगत्वेग पारखतामादाय चमनोयोगे शभिचारस्तादृशकाय॑ताया लौकिकविष बखानवच्छिन्नवादतः खभिनमनोभिन्नप्रमाणजन्येत्यादिविशेष्यदलं, रवच. पशुमनोयोगमिमं यश्चतरूपं प्रमाणं तज्जन्यत्तिप्रत्यक्षत्वथाप्या या चाक्षुषत्वव्याप्यजातिः तदवच्छिन्न कार्यतानिरूपित-कारणताश्रयत्वस्यैव चक्षु. मनोयोगे सत्वात् न तत्र व्यभिचारः। नचैवं चक्षुधि दृष्टान्तासिद्धिः चनमिनमगोभिन्नं प्रमाणं यवक्षमनायोगादिः तज्जन्यत्तिपयक्षत्वव्याप्यजा. बवच्छिमकार्यतानिरूपितकारणताश्रयत्वस्य चक्षषि सत्त्वादिति वाच्यम् । अनुभवस्वव्याप्यजात्ववच्छिनकायंता इत्यवानुभवत्वव्याप्यजातिपर्याप्तावच्छे. दकताककायंताया एव विवक्षणीयतया एकपुरुषोयचतर्मनायोगतः पन्यपुरषोयचाक्षुषस्यानुत्पत्त्या तत्पुरुषीयचाक्षुषं प्रति तत्पुरुषीयमनोयोगत्वेनैव हेतुतया अनुभवत्वव्याप्यजातिपर्याप्तावच्छेदकताकत्वस्य ता. शकायंतायां विरहात् । न च तथापि चक्षुषि दृशान्तामिहिः सुषुप्तिकाले चानस्यानुत्पत्या चानसामान्यं प्रत्येव स्वमनोयोगहारा त्वचो. हेतुतया धार्मिनमनोभिन्नप्रमाणं यत्त्वक् तज्जन्यं चाक्षुषात्मक ज्ञानमपि भवति तन्जन्यत्तिप्रत्यक्षत्वयाप्यचाक्षुषत्वावच्छिन्न कार्यतानिरूपितकारय. नाश्रयत्वस्य चक्षुधि सत्वादिवि वाच्यं । स्वभिन्न मनोभिन्नप्रमाणनिष्ठजनकसानिरूपितजन्यतायां प्रत्यारत्तित्वमुपेक्ष्य पत्किञ्चिन्नन्यज्ञानावृत्तित्वस्य निवेशनीयतया जन्यज्ञानत्वावच्छिन्नायाः त्वकावच्छिन्न कारणतानिरूपितकार्यताया यत्किञ्चिजन्यज्ञानात्तित्वविरहात् । न चानुमितित्वावच्छिमं प्रति ज्ञानत्वेन हेतुतया अनुभवत्वव्याप्यानुमितित्वावच्छिन्न कार्यतानिरूपि. तकारणताश्रयीभूतं घटादिक्षानमपि नजन्यत्वं घटवदिति घटत्वविशिवशिवावगाविचाक्षुषेऽपि वर्तते इति तइत्तिप्रत्यक्षवल्याप्यनात्यवछिलका
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy