SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ gy8 तत्वचिन्तामणी धूमवादिप्रकारेण, 'व्याप्तिस्मरणं' व्याप्तिनिश्चयत्वं, व्याप्तिस्मरण, प्रवेशे व्याप्यनुभवादनुमित्यनुत्पादापत्तेः, 'पक्षधर्माताज्ञान' व्याप्यता बच्छेदकप्रकारेण पक्षधर्मतानिश्चयत्वं, धूमत्वाद्यवछिन्नविषयतामि। एपित-पक्षतावच्छेदकावच्छिन्नविषयताशालिनिश्चयसमिति चावरे, 'तथा' धूमत्वाद्यवच्छिन्नलिङ्गकानुमितिं प्रति कारणतावच्छेदक, तथाच धूमवाद्यवच्छिन्नलिङ्गकानुमितिं प्रति धूमत्वावच्छिन्नविशेष्यताकव्याप्तिनिश्चयत्वं धूमवाद्यवच्छिन्नविषयतानिरूपितपचतावच्छेदकावच्छिषविषयताशालिनिश्चयत्वञ्च इयं दण्डव-चक्रत्ववस्कारणतावकेदकं, लिविशेषणकं व्याप्तिज्ञानच() नानुमितिहेतः, नयैरपि तस्मादनुमित्यनभ्युपगमात् इति भावः । 'लाघवादिति नैयायिकाभिमतनिरुतविषयताशालिनिश्चयत्वरूपकारणतावच्छेदकमपेक्ष्यामदुनैतत्कारणतावच्छेदकद्दयस्य कुत्रचित् प्राथमिकप्रत्यकोपस्थितत्वरूपखाघवादित्यर्थः, यत्र प्रथमं वकिव्याप्योधूमः धमवान्. पर्वत इति ज्ञानं ततः सियादिप्रतिबन्धकवशेन नानुमितिः मामग्रौविरहात् किन्तु वहिव्याप्यधूमवान् पर्वत इति विशिष्टपरामर्शस्तचैव(२) स्वप्रकाशवादिना गुरूणं मते तदभिमतस्य कारणतावच्छेदकदयस्य नैयायिकाभिमतकारणतावच्छेदकमपेक्ष्य प्रथमं साक्षात्छतत्वात् तदाश्रयात्मकस्य (२) तत्प्रत्यक्षस्यैव प्रथममुत्पन्नत्वात् । न चैवं यत्र प्रथमत एव वहिव्याप्यधूमवान् पर्वत इति स्मरण(१) व्याप्तिधूमे इत्याकारकज्ञानश्चेत्यर्थः । (२) सियादिप्रतिबन्धकवशेनानुमितिसामग्रौविरहात् वहिव्याप्यधूम वान् पर्वत इति विशिष्परामर्शस्तत्रैवेति क• ख.। (३) कारणतावच्छेदकाश्रयात्मकम्येत्यर्थः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy