SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ पक्षता। १३९ श्रदर्शनस्य संशयोत्तरप्रत्यदनिश्चयहेतुतापा बहुधा निराकृतत्वात् येत नापं । वैशिष्यच्च एककालावच्छेदेन एकात्मवृत्तित्वं, विशिष्टाभावनामावहितपूर्वसत्तायाः अपेक्षितत्वेन कालान्तरोयसिषाधयिषापरमादाय सिषाधयिषामत्त्वेऽपि सिद्धिसत्त्वे नानुमित्यनुदयप्रसङ्गः। समय विशिष्टाभावो मननस्थले सिषाधयिषाविरहरूपविशेषणभाबाद धनमर्जितेन मेघानुमानादौ माध्यनिश्चयरूपविशेष्याभावादेबाल नागाप्तिः । यत्रानुमित्मानन्तरं माध्यनिर्णयात्मकः परामर्शस्ततोऽमितिः तत्र पक्षतासम्पत्तये विशिष्टान्तं माधकमानविशेषणं, धनगन्यादौ पक्षतासम्पत्तये विशेष्यदलं। सिषाधयिषा च तत्माध्यविभिनय चविषयकत्वाकारिकानुमितिविषयिनौच्छा ग्राह्या यबिहारज्ञानं जायतामितौछायामपि(१) सिद्धिसत्त्वेऽनुमित्यन ' अनुमितित्वाप्रकारिकायामपि प्रत्यक्षाद्यतिरिक्त पर्वते मान जायतामितीच्छायां सिद्धिसत्त्वेऽनुमित्युत्पादाच्च । एवं (१) कवन द्रव्यगोचरज्ञानं जायतामितीच्छायामपोलार्थः, तेन ज्ञानं जतामितीच्छोत्तरं सिद्ध्युत्यादे विषयसियनुपहितत्वविशेषणस्य . यं निवेशनीयत्वादेव तदिच्छावारणं सिझ्युत्तरन्तु तादृशेच्छा न सम्वति ज्ञानमावस्यैव ज्ञानत्वप्रकार केच्छाविरोधित्वादिति नासr: । न च ज्ञानं जायतामितीच्छव कथमुत्पद्यते इच्छां प्रति यभाधनताज्ञानस्य कारणत्वेन इच्छायाः पूर्व इसाधनताज्ञानस्य वायापेक्षणीयत्वेन ज्ञानत्वप्रकारकेच्छाप्रति धकसद्भावादिति वायं। सर्मिकेटसाधनताज्ञानादिव तदभावधा मकद्वेषादपि तदिच्छोत्पादस्य सर्वानुभवसिद्धतया ज्ञानाभावधर्मिक देषात् ज्ञानत्वप्रकारकेच्छोत्यादसम्भवादितिः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy