SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ व्याप्तिवादः। . २९ तच्चागुणवत्त्वमिति - साधर्म्यव्याख्यानावसरे, गुणप्रकाशरहस्ये नदीधितिरहस्ये च स्फुटं, अव्ययीभावसमासोत्तरपदार्थन समं तत्ममासानिविष्टपदार्थान्तरान्वयस्थाव्युत्पन्नत्वाञ्च(१) भूतखोपकुम्भं भूतलाघटमित्यादौ भूतलवृत्तिंघटसमीप-तदत्यन्ताभावयोरप्रतीतेः । एतेन वृत्तेरभावोऽवृत्तीत्यव्ययीभावानन्तरं माध्यांमाववतोऽवृत्तियति बहुबौहिरित्यपि प्रत्युक्तं वृत्तौ माथाभाववतोऽनन्वयापत्तेः अव्ययीभावसमासस्याव्ययतया तेन ममं ममामान्तरासम्भवाच्च नत्रुपाध्यादिरूपाव्ययविशेषाणमेव समस्यमानत्वेन परिगणितत्वात्(२) । वस्तुतस्तु माध्याभाववतो न वृत्तिर्यत्र इति त्रिपदव्यधिकरणबहुबौद्युत्तरं त्वप्रत्ययः माध्याभाववत इत्यत्र निरूपितत्वं षष्ठ्यर्थः, अन्वयश्चास्य वृत्तौ, तथाच ‘माध्याभावाधिकरणनिरूपितवृत्त्यभाव (१) अव्ययीभावसमासोत्तरपदार्थेन समं वत्समासानिविष्ठपदार्थान्तरस्थान्वयस्याव्युत्पन्नत्वादित्यत्र अन्तरपदमनर्थकमिति नाशननीय उपकुम्भमित्यादावपि तत्समासानिविछ-समीपादिपदप्रतिपाद्यसामीप्याद्यर्थे धनचयप्रसङ्गात् अधिकस्य अन्तरपदस्य दाने तु तत्समासनिविष्ठपदाप्रतिगाद्यार्थान्वयबोधस्याव्युत्पन्नत्वादित्यर्थकत्वसम्भवात् नानुपपत्तिगन्धोऽपि इति ध्येयम् । तत्समासानिविष्ठपदार्थान्वयस्याव्युत्पनत्वादित्येव ग-चिहिवपुस्तकपाठः। (२) ननु भूतलोपकुम्भं भूतलाघटमित्यादिप्रयोगदर्शनात् कथमेतादृशनियमोयुक्तिसह इति चेत्, न, नपाध्याद्यययविशेषाणां समस्यमानत्वेन परिगणितत्वात् इत्यत्र आदिपदेन उपकुम्भादेरपि परिग्रहावासङ्गवि-. रिति।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy