SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ अथोपार्दूषकतावौजपूर्वपक्षः। इदानीमुपार्दूषकतावीजं चिन्त्यते । नाप्यस्य स्वव्यतिरेकडारा सत्प्रतिपक्षत्वेन दूषकत्वं, अथोपाधेर्दूषकतावीजपूर्वपक्षरहस्यं । प्रसङ्गादपाधेर्दूषकतावीजं निरूपयितुं शिष्यावधानाय प्रतिजानौते, 'इदानौमिति उपाधिविभागानन्तरमित्यर्थः, 'दूषकतावौज' दोषप्रयोजकताखरूपं, अनुमिति-तत्प्रयोजकान्यतरप्रतिबन्धकज्ञानं दोषः, 'चिन्यते' ज्ञाप्यते। केचित्तु 'दूषकतावौज' दूषकव्यवहारविषयतावच्छेदकं, दूषकशब्दोपाधिशब्दयोः पर्यायतापत्त्या दूषकमब्दस्य पारिभाषिकतापत्त्या च यथोक्रवक्षणस्य तदिषयतावच्छेदकत्वासम्भवादिति भावः इत्याः । तदमत् । ‘मत्प्रतिपचे उपायुद्भावनं न स्थादित्याद्यनिमयन्यामङ्गतः । "खव्यतिरेकेति लिङ्गतावच्छेदकविधया स्वव्यतिरेकलिङ्गकपक्षविशेयकमाध्याभावानुमितिप्रयोजकतयेत्यर्थः, हतीयार्थोऽभेदः, तथाच तादृशानुमितिप्रयोजकत्वं नास्य दूषकमिति फलितं । 'सत्य (१) निरूप्यते इति क।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy