SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ३०१ तत्त्वचिन्तामणौ साध्यञ्च नोपाधिः व्यभिचारसाधने साध्याविशिष्टत्वात् अनुमितिमात्रोच्छेदप्रसङ्गाञ्च । इति श्रीमहङ्गेशपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानास्यहितीयखण्डे उपाधिसामान्यलक्षणं । सिद्धत्वेऽपि तनिष्ठयत्किञ्चिद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकताज्ञानस्य प्रतिबन्धकतायाः केनाप्यनभ्युपगमादिति भावः । ‘ननु खव्यतिरेकेण पचे पाध्याभावोबायकत्वस्य लक्ष्यतानियामकत्वमते हुदो वहिमान् धूमादित्यादौ साधनव्यापकस्यापि वकिमामय्यादेरुपाधित्वापत्तिरित्याशायामिष्टापत्तिमाह, 'केचित्विति खव्यतिरेके पक्षे साध्यव्यतिरेकोबायकत्वस्य लक्ष्यतानियामकत्ववादिनस्वित्यर्थः, 'यति, माधनस्य पचत्तित्वे तड्यापकधर्मस्थापि पक्षवृत्तित्वावश्यकतया तस्योपाधित्वासम्भवात् यथोक्रस्य लक्ष्यतानियामकलमते पक्षवृत्तिधर्मावच्छिन्नमाध्यव्यापकत्वे मति पक्षावृत्तित्वस्य उपाधिलक्षणत्वादिति भावः। अत्र दृष्टान्तमाह, 'यथेति, 'तत्रेति पक्षावृत्तिहेतावित्यर्थः । ननु उपाधेर्यथोक्कलक्षणस्य माध्येऽपि सत्त्वात् परार्थस्थले माध्यस्थापि माध्यतावच्छेदकरूपेण उपाधितयोद्भावनापत्तिरित्यत आह, 'माध्यञ्चेति, 'नोपाधिः' माध्यतावच्छेदकरूपेण उपाधितया नोद्भाव्यः, 'यभिचारसाधने' तयभिचारादिरूपसाधने, श्रादिपदात् तदभावपरिग्रहः, 'माध्याविभिष्टत्वादिति माध्यव्यभिचारादिरूपस्य माध्यस्था
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy