SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ उपाधिवादः। स्यानुपाधित्वं स्वव्याघातकत्वेन तद्यतिरेकस्य साध्याव्यावनकत्वादिति। यत्तूपाधिमावस्य लक्षणं व्यतिकिधर्मत्वं पतरोऽपि कचिदपाधिः, तत्तदुपाधेस्तु तत्तत्साध्यव्यापकत्वे तयत्' निवृत्तिप्रतियोगित्वेनानुमापयत्, 'प्रत्यक्षाभावमादायेति वहिरिन्द्रियजन्यप्रत्यक्षत्वाभावरूपं शुद्धसाध्याभावमादायेत्यर्थः, 'सिहाति' द्रव्यत्वविशिष्टवहिरिन्द्रियजन्यप्रत्यक्षत्वनिवृत्तिः सियति, 'तथाचेति, 'साध्याभावसिया' शुद्धमायाभावमिया, ‘माध्य-साधनसम्बन्धाभावोऽस्तौति साधनाधिकरणे शुद्धमाध्याभावोऽस्तीत्यर्थः, प्रकृते पक्षस्यैव साधनाधिकरणवादिति भावः। 'स्वव्याघातकत्वेन' 'खं' माध्याभावः, तड्याघातकत्वेन तदभावसाधकत्वेन माध्याभावाभावव्याप्यत्वेनेति यावत्, ‘साध्याव्यावर्तकत्वादिति साधनाधिकरणे माध्याभावासमानाधिकरणत्वादित्यर्थः, पक्षवृत्तिधर्मविशिष्टसाध्याभावाव्याप्यत्वाच्चेत्यपि बोध्यं, अयोगोलकं धूमवक्रेरित्यत्र पक्षेतरत्वस्योपाधित्वमस्त्येवेति भावः । साम्प्रदायिकास्तु 'अत्रोच्यत इति कृत्वा व्यभिचारोबायकत्वेन दूषकतापक्षे लक्ष्यतावच्छेदकमुक्ता मत्प्रतिपक्षोन्नायकत्वेन उपाधेर्दूषकत्वं ये वर्णयन्ति) तन्मते लक्ष्यतावच्छेदकमाह, 'अन्ये विति, 'ययावृत्त्येति यस्य माधनस्य ययावृत्त्येति योजना, सर्वस्मिन् पक्षइति शेषः, 'यस्य माधनस्येत्यत्र येन केनचित् सम्बन्धेन मम्बन्धित्वं (१) वदन्तौति ख. ग.। .47
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy