SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणै स उपाधिः तत्वच साक्षात् परम्परया वेति नाथान्तरम्। किन्च अर्थान्तरस्य पुरुषदोषत्वादाभासान्त खरमादाह, 'यति, 'यः माधनव्यभिचारौति यः साधनव्यभिचारी म उपाधिः साध्यव्यभिचारोबायकः स खयमेव साधने माध्यव्यभिचारोबायकः इति योजना, स्वरूपसम्बन्धेन तयभिचारस्येव तस्थापि व्यभिचारितासम्बन्धेन माधनवृत्तित्वात् माध्यव्यभि , तथाच वझिधूमव्यभिचारी पाईन्धनवत्त्वादित्यादिरेवनुमानप्रयोगः। न च व्यभिचारितादिसम्बन्धस्य वृत्त्यारा न व्याप्यतावच्छेदकत्वसम्भव इति वाच्यं । वृत्त्यनियामक भावप्रतियोगितावच्छेदकत्वानभ्युपगमात् व्यापकतावच्छेद ऽपि) व्याप्यतावच्छेदकत्वे बाधकामावादिह हेतावुए प्रतीत्या व्यभिचारितासम्बन्धस्यापि वृत्तिनियमकत्वाचेति करका पृथिवी कठिनसंयोगवत्त्वादित्यादौ साधनव्यापकस शौतस्पर्णवत्त्वाघूपाधेर्विशेषदर्मिनां माधने माध्यव्यभिचारानुमा सम्भवात् व्यभिचार्यन्तमुपाधिविशेषणं, साधनं व्यभिचारि व्युत्पत्त्या साधनाव्यापकत्वं तदर्थः, 'तत्त्वञ्चेति विविष्टमाध्यव्यापकोपाधेस्तत्त्ववेत्यर्थः, साक्षात्' प्रागुक्तरीत्या विशेषणव्यभिचारित्वादिविशेषणसहकारेण माचात्, ‘परम्परया वा' पूर्वपक्षग्रन्थोतक्रमेण उद्धमाध्यव्यभिचारानुमापकविशिष्टसाध्यव्यभिचारानुमितिद्वारा वा, 'नार्था (१) व्यापकत्वान्तर्गताप्रतियोगित्वघटकप्रतियोगित्वस्य व्यापकताघटक छनत्वेन विशेषितत्वादिति भावः । . .
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy