SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ उपाधिवादा। अनेन पक्षधर्मसाधनावच्छिन्नसाध्यब्यापकोपाधिःसंपद्यते तादृशसाध्यस्य पर्यवसितत्वादिति, तब, रवं हि घणुकस्य सावयवत्वे सिझे घणु कमनित्यद्रव्यासम कत्वेन वस्खतिव्याप्तेरभावात् अत्र समवेतत्वमावस्य पक्षावृत्तित्वाभावात् 'निसर्गद्रव्येति, पर्यावमितमाध्यममव्याप्त एव उपाधिरिति यदि परो ब्रूयातदाप्यतिव्याप्तिरिति दर्शनाय 'द्रव्येति, 'तस्थ व्यापकमिति पक्षातिरिके तस्य व्यापकतया सहीतमित्यर्थ:(१) । न च प्रकृते नित्यद्रव्यसमवेतत्वं पक्षधर्मताबललभ्यमेव न भवति अभावमात्रगतेमानित्यद्रव्यममवेतत्वाभावत्वन व्यापकतावच्छेदकेनानाकान्तत्वात् बाधमहकारात् व्यापकतावच्छेदकप्रकारेण व्यापकतावच्छेदकाश्रयस्यैवानुमितिनियमादिति वाच्चं। तादृभनियमे मानाभावात् । न चैवं घटेतरवयभाववानितिबाधसहकारेण वहिव्यायधूमवान् पर्वतइति परामर्शद्घटादेरप्यनुमित्यापत्तिरिति वाय। बाधभेदेन कार्य-कारणभावभेदात् तादृशबाधस्था हेतुत्वात् अनुभवानुरोधिबात्कल्पनायाः । न च तथापि घटेतरद्रव्याभाववानित्यादिबाधसहकारेण वहिव्याप्यवत्तापरामाद्घटादेरनुमित्यापत्तिर्दुवारा तादृश्बाधदशायां द्रव्यादिव्याप्यवत्तापरामाद्घटानुमित्युत्पत्त्या तादृशबाधस्य घटानुमितौ हेतुत्वादिति वाच्यं। द्रव्यादिव्याप्यवत्तापरामर्शजन्यातिरिकायास्तादृशबाधजन्यघटानुमितेरलौकतया द्रव्या (१) यातिरिक्त व्यापकतया सिद्धमित्यर्थः इति क.।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy