SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ १२. तत्वचिन्तामनी ध्यव्यभिचारः केवलसाध्यव्यतिरेको वा साधनीयस्तथा चार्थान्तरं केवलसाध्ये हि विवादा न तु विशिष्टे । अथ प्रकृतसाध्यव्यभिचारसिद्ध्यर्थं विशिष्टसाध्यव्यभिचारः साध्य इति चेत् । न। अप्राप्तकालत्वात् । काभाववदत्तिवं वयवच्छिन्नधूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकरूपावच्छिन्नप्रतियोगिताकाभाववदृत्तित्वमिति यावत्, तत्र वयवच्छिन्नधूमसमानाधिकरणभावप्रतियोगितावच्छेदकत्वाभाव-धूमसमानाधिकरणभावप्रतियोगितावच्छेदकत्वाभावयोभैदाभावेन(१) वयवच्छिन्नेत्यस्य वैयर्थप्रसङ्गात् । ननु तादृशाभावयोर्भदाभावेऽपि यथामनिवेशे(९) न वैयर्थं अन्यथा तवापि साध्यव्यापकव्यभिचारित्वादित्यत्र साध्यव्यापकेति व्ययं साध्व्यभिचारित्वादित्येतस्यैव सम्यक्वात् माध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभावस्थापि साध्यव्यापकतावच्छेदकावच्छिन्नप्रतियोगिता (१) धूममात्रस्य वहिशून्यदेशत्तित्वविरहात् वयवच्छिन्नधूमस्य शुद्ध धूमम्य च समदेशत्तित्वात् वावच्छिन्नधूमसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वाभाव-धूमसमानाधिकरणाभावप्रतियोगिता वच्छेदकत्वाभावयोः समनियतत्वेनाभेद इति भावः । (२) तादृशाभावयोरमेदेऽपि अवच्छेदकताभेदात् वावच्छिन्नत्वघटितयाव डमनिछावच्छेदकताकप्रतियोगिताकामावविषयकप्रतीतौ वळावच्छिन्नत्वाघटितयावद्धर्मनिछावच्छेदकताकप्रतियोगिताकाभावस्थाविषयीकरणात् यथासनिवेशे न वैयर्थ्यमिति भावः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy