SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ सामान्यजनबा। न। विशिष्टवैशिघ्यज्ञाने विशेषणतावच्छेदकप्रकारकज्ञानस्यावश्यकत्वेन हेतुत्वात, सत वृत्तमेव न तु विशेपणज्ञानमपि तथा गौरवात्। गौरयमिति विशिष्ट यथोतक्रमेण समानविशेष्यकत्वस्याप्यन्तर्भाव इत्याहुः। तदमत् । परनये व्यको प्रत्यभ्युपगमे जातिभक्तिवादविरोध: तदनभ्युपगमे चान्यथाख्यात्यापत्त्या गोत्वावच्छिन्नविशेष्यकशकिज्ञानस्यैवासम्भवात् कथं तादृशमनिज्ञानस्य हेतुत्वाभ्युपगम इत्युभयथैवामङ्गतलापत्तेः । न च परनयेऽपि जातौ व्यक्तौ च भक्तिः परन्तु गोवजातिप्रकारेण यत्किञ्चिङ्गोव्यक्तिनिष्ठशक्रिज्ञानादेव व्यक्त्यन्तरस्थापि स्मरणमनुभवशेत्येव जातिशक्तिवादार्थ इति वाच्यं। लाघवात् • गवादिपदस्य गोत्वादिजातादेव निरवच्छिनशक्तिः शक्तिशब्देन खरूपतो गोवादिजातिप्रकारक-गोपदादिविशेष्यकज्ञानमेव गोवादिजातिप्रकारकव्यक्तिस्मरणे तादृशव्यक्त्यनुभवे च हेतुरित्यस्यैव जातिमक्तिवादार्थत्वेन शब्दपरिच्छेदेऽभिधानादिति । ननु पदानुपस्थितस्य अर्थस्य न भाब्दबोधविषयवमिति नियमादस्मतव्यतः कथं शाब्दबोधे भानमित्यत आह, 'तति गवादिपदजन्यशाब्दबोधरत्यर्थः, 'योग्यतादिवशादिति') 'श्रादिपदान तात्पर्य्यपरियहः, 'अपूर्वव्यकौति पदात् पूर्वानुपखि (१) योग्यतादिवशादित्वपि कस्यचि मूलपुलकस्य पाठः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy