SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ तत्वचिन्तामणे दित्यनामयोजकत्वाब साधकं तत्र व्याप्तस्य पक्षधर्मन्व किमप्रयोगकं नाम तस्माद्विपक्षबाधकतर्कामावाब तब व्याप्तिग्रह इत्यायोजकत्वमिति । इति श्रीमहङ्गोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे तर्कनिरूपणं। माचेति तादृशानुमानमाचोच्छेदकत्वज्ञानलक्षणप्रतिकूलतर्कादित्यर्थः, 'नोपाधिः' न खव्यभिचारण माध्यव्यभिचारोबायकः, 'उपाधित्वेनेति व्यभिचारोबायकत्वेनेत्यर्थः । 'माध्यव्यापकत्वेन' तविधयेन, 'यापकव्यतिरेके' व्यापकव्यतिरेकज्ञाने, 'व्याप्यव्यतिरेकस्य' व्यायव्यतिरेकज्ञानस्य । ननु तादृशानुमानमात्रोच्छेदकत्वज्ञानमेव तत्र साथव्यापकताज्ञानविरोधोत्यस्वरमादाह, 'अपि चेति, ‘शत्यतिरिक्तति । न चास्मन्मते माध्यामिद्धिः, पररौत्यैव परं प्रत्यभिधानात्, स्वमते तु प्रत्यतिरिकत्ववहिर्भावेन माथं बोधे, 'न साधक' न लिङ्ग 'याप्तस्य' व्याप्यत्वेन निश्चितस्य, ‘पक्षध वे' पक्षधर्मवनिर्णये, 'न तति व्यभिचारसंशयसामग्रीसत्त्वेन न तत्र व्याप्तिनिषय इत्यर्थः । इति श्रीमथुरानाथ-तर्कवागौगविरचिते तत्वचिन्तामणिरहर अनुमानायद्वितीयखण्डरहस्ये तर्करहस्यं ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy