SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ वामियोपावः। भिमतेन समं प्रशतसाध्यसम्बन्धितावचेदेवं विशेषवं बोपाधिः उभयवापि तदभावो न व्याप्तिः सिद्धसिवितविषेधानुपपत्तः, किन्तु यावत्वष्यभिचारिव्यभिचारिसाध्यसामानाधिकरण्यमनौपाधिकत्वं तस्य प्रथमं चातुमशक्यत्वात्। किचन वस्तुगत्या व्याप्ते गितासामान्यावोदकमित्यर्थ:(९), 'चातुमणक्यमेवेति तादृधपतियोगितानवोदकवसत्वेऽप्यभावदेशविप्रकादिना अनुपसलमान नापत्तिगर्भयोग्यानुपलब्धिविरहादिति भावः । बद्यपि ताइपतियोगितावचेदकवाभावोऽषधिकरणदिरूप एवेति तज्जानमपि प्रथमदर्शने पावत्येव पधिकरणदिशाने योग्यानुपसरतत्वात्। र प्रतियोगितावच्छेदकावाभावलप्रकारेण ज्ञानं प्रथमतो न सबपति तस प्रतियोगितावोदकवज्ञानाधीनत्वाचोग्यानुपलावधीनवाचेति वाचं । उपाधभावरूपव्याप्तिप्रत्यापि उपाधभावलप्रकारकज्ञानस्य प्रथमतोऽसभवात् उपाधिज्ञानावधीनत्वात् । तपायुक रूपव्याप्तित्वेनोकरुपयानेः समदनगम्यत्वोकदेशभिप्रेतत्वातदोषामातिरिति थे। (१) पत्र सामान्चपदं पातिनिमेशाभिप्राय तथा प्रतियोगितागवशेदवामित्वस्य प्रतियोमिवावशेषतापामधिकरणलामावातमी तेन महावीयवाभावमाराब पहिलस्य प्रतियोगितावडेवाडी वधिमान् धूमादिबादौ नाबाप्तिः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy