SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ धनुमितिनिरूपणम् । दतः प्रथमतोऽनुमितिं ज्ञापथति, ‘तचेति, अतोनार्थान्तरावकाशइत्याः । 'तत्र' कर्त्तव्ये लक्षणादिप्रकारकानुमाननिरूपणे, सप्तम्यर्थीविशेषणता, अन्वयश्चास्यानुमितिरित्यनेन, तथाच कर्त्तव्यलक्षणदिप्रकारकानुमाननिरूपणविशेषणीभूता अनुमितिरौदृशं ज्ञानमित्यन्वयः । “व्याप्तिविशिष्टेति व्याप्तिविशिष्टश्च तत् पक्षधर्माताजानधेति कर्मधारयः समासः, तथाच 'व्याप्तिविशिष्टं' व्याप्तिप्रकारक, यत् 'पक्षधर्मताज्ञान' हेतोः पक्षे सम्बन्ध ज्ञानं, तज्जन्यज्ञानमनुमितिरित्यर्थः। भवति च पर्वतोवहिमान् इत्याद्यनुमितिलडिव्याप्यधूमवान् पर्वत इत्यादिव्याप्तिप्रकारक-पक्षनिष्ठ हेतुसम्बन्धज्ञानजन्येति लक्षणसमन्वयः । अत्र धूमवान् पर्वत इत्यादिकेवलपक्षधर्माताज्ञानजन्ये तदनुव्यवसाये धूमवत्पर्वतवान् देश इत्यादेिविशिष्टवैशिष्यबोधादी चातिव्याप्तिवारणाय 'याप्तिप्रकारकेति। न च पक्षविशेष्यक हेतुसम्बन्धज्ञानलेन हेतुत्वविवक्षणेऽप्येतदोषवारणसम्भव इति वाच्यम् । असम्भवापत्तेः अनुमितावपि तेन रूपेणहेतुत्वात् । वझिव्याप्योधूम इत्यादिकेवलव्याप्तिप्रकारकज्ञानजन्ये वहिव्याप्यधूमवान् पर्वत इत्यादिज्ञानेऽतिव्याप्तिवारणाय ‘पक्षधर्मातेति। वहिव्यायधूमवान् पर्वत इत्यादिपरामर्शजन्ये संस्कारेऽतियाप्तिवारणाय चरमज्ञानपदं । ननु तथापि वशिव्यायधूमवन्महानसमदृशः पर्वतपदवाच्य इत्यतिदेशवाक्यार्थ, जानजन्यायामयं पर्वतपदवाच्य इत्युपमितावतिव्याप्तिः तम्बमकीभूतस्यातिदेशवाक्यार्थज्ञानस्यायं वहिव्यायधूमवन्म हानसमदृशः इति मादृश्यप्रत्यक्षस्य च व्याप्तिप्रकारकपक्षधर्मताशानत्वात् । ईश्वरीय
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy