SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ [१ ] अन्य व्याप्तिप्रोपायः। सेयं व्याप्तिन भूयोदर्शनगम्या दर्शनानां प्रत्येकमहेतुत्वात् आशुविनाशिनां क्रमिकाणं मेलकाभावात्। न च तावदर्शनजन्यसंस्कारा इन्द्रियसहकता व्याप्तिधीहेतवः प्रत्यभिज्ञायामिन्द्रियस्य तथात्व अथ व्याप्तिग्रहोपायरहस्यम्। व्याप्तिस्वरूपं निरूप्य परमतनिराकरणपूर्वकं स्वमतेन तद्ग्रहोपायमभिधातुं प्रथमं प्राभाकरमतमुपदर्शयति, सेयमित्यादिना 'मैवमित्यन्तेन, 'सा' अनुमितिकारणभूतज्ञानविषयीभूता, 'यं अनुपदनिरुका, तथाच भूयोदर्शनं न तदेतद्व्याप्तिप्रत्यक्षे कारणमित्यर्थः, न तु सेयं व्याप्तिन भूयोदर्शनजन्यप्रत्यचविषय इत्यर्थः, प्राभाकरनये उपनौतभानस्य विशिष्टबुद्धौ विशेषणशामहेत्वस्य चानभ्युपगमेन ज्ञानस्य स्वप्रकाशतया ज्ञानप्रत्यक्षं प्रति जानत्वेन हेतुत्वानभ्युपगमेन तादृशप्रत्यक्षाप्रमिया प्रतियोग्यप्रसिद्धः, विशेषएतावच्छेदकप्रकारकज्ञानविधया तजन्यत्वमादाय प्रमियभिधार सहचारविशिष्टवैशिष्टबोधात्मकप्रत्यक्षमादाय बाधापत्तेः। न प्राभाकरनये महाद्दर्शनस्य व्याप्तिग्राहकतया भूयोदर्शनमपि व्याप्ति ग्राहकमेत भूयोदर्शनस्य सकदर्शनानतिरिक्तवादिति तवापि बाधी दार इति वाच्यं । 'प्राभाकरनये मकानस्थापि व्याप्ययाहकल
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy