SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ . तत्वचिन्तामो 'तोपाभिः' भन्नतमायोपाधिः, ननु साथ-सदभावयोर्विरोधेऽपि तदुभयसामानाधिकरण्ययोरविरोधात् कथं तावच्छेदकभेदापेक्षेत्यत पाइ, 'अन्यथेति माध्य-तदभावसामानाधिकरण्ययोर्विरोधाभावइत्यर्थः, 'त' व्यभिचारितो, 'अगमकवेन' अध्याप्यत्वसम्भवेन, 'यभिचारिवेनेति अयं हेतुः सोपाधिर्यभिचारित्वादिति व्यभिचारित्वेन हेतुना, उपाध्यनुमान प्रयोजकं स्यादनुकूलतर्काभावादित्यर्थः, माथ-सदभावसामानाधिकरण्ययोर्विरोधे तु अवच्छेदकविधया विरोधभञ्जनमेवानुकूलतर्कः, माधननिष्ठमाध्यमामानाधिकरण्यावच्छेदकौभूतस्याधिकरणस्यैव तादाम्यसम्बन्धेन तादृशावच्छेदकत्वरूपेण साध्याधिकरणवादिरूपेण वोपाधित्वादिति भावः । मोपाधौ माधनतावच्छेदकस्य न साधननिष्ठमाध्यसम्बन्धितावच्छेदकलमित्यत्र प्राभाकरसंवादमुक्का प्राचार्यसंवादमाह, 'अत एवेति थत एव मोपाधौ माधनतावच्छेदक केवलं न माध्यसम्बन्धितावच्छेदकमत एवेत्यर्थः, 'तस्य' समव्याप्तधर्मस्य, ‘माधनाभिमते च कास्तौति माधमताभिमतांचे प्रकारोभते माधनतावच्छेदके तादात्म्यसम्बन्धेन विशेषणीभूय भ्रमविषयोभवतीत्यर्थः, 'इतौति इत्यतो हेतोरित्यर्थः, उप समीपस्थे प्रादधाति साक्षात्परम्परया वा खनिष्ठधर्म प्रकारक धमं जनयतीति उपाधिपदव्युत्पत्त्येति शेषः, ‘स्फटिके जवाकुसु(दिति यथा जवाकुसुमं स्फटिके खनिष्ठलौहित्यभमजनकतथा लौहित्यप्रकारकशोषिताभेदभ्रमजनकतया का स्फटिके उपा"व्यर्थः, 'उपाधिरमाबुचत इति, 'सौ' माध्यसमध्याप्तोधर्मः, गोलावाच्यत्वेनाचार्यैरुचत इत्यर्थः, अन्यथा सोपाधावपि बोवस
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy