SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ताचिन्तामणे स्वरूपं तत्तस्य व्याप्यं वह्निसामानाधिकरण्यं हि धूमे धूमत्वेनावच्छिद्यते सौपाधौ तूपाधिना। खरूपसम्बन्धविशेषः, लघुसमनियतगुरुरूपेण हेतुतायामव्याप्यापत्ते:(१) धूमलादेर्वहिसामानाधिकरण्यस्य स्वरूपसम्बन्धरूपावच्छेदकत्वे मानाभावाच्च । नापि माध्यमामानाधिकरण्यान्यूनवृत्तित्वं वद्धिमान् प्रमेयात् इत्यादावतिव्याप्यापत्तेः वहिमान् धूमादित्यादावव्याप्यापत्तेश्चर) मापि तदन्यूनानतिरिक्तवृत्तित्वं, वहिमान् धूमादित्यादावेवाव्याप्तेः । नापि तदनतिरिकवृत्तित्वं, द्रव्यं सत्त्वादित्यादावतिव्याप्यापत्तेः। किन्तु पारिभाषिक, तच्च स्खविशिष्टाधिकरणवृत्तियावत्माध्यासमानाधिकरणकत्वं, स्वपदं हेतुतावच्छेदकपरं। न चैवं वद्धिमान् नौलधूमादित्यादौ व्यर्थविशेषणेऽतिव्याप्तिः निरुकावच्छेदकत्वस्य नौलधूमवादावपि मत्त्वादिति वाच्यं। तस्यापि लक्ष्यत्वात् व्यर्थविशेषणोद्भावने वादिनोऽधिकेन नियह इत्येव व्यर्थविशेषणताया दूषकतावौजत्वात्। तत्र साध्यासमानाधिकरणत्वं माध्यतावच्छेदकसम्बन्धेन माध्यतावच्छेदकावच्छिन्नाधिकरणे दैभिकविशेषणताविशेषेणवृत्तित्वं, तेन समवायेन वद्यादौ साध्ये वहिमान् धूमादित्यादौ गुणाद्यन्य(१) सम्भवति लधौ धर्मे गुरौ तदभावादिति नियमादिति शेषः। (२) धन्यूनमृत्तिवपदस्य व्यापकत्वार्थकतया प्रमेयत्वस्य वह्निसामानाधि करण्यव्यापकतया वडिमान् प्रमेयादित्वादावतिव्याप्तिः । वह्निसामागाधिकरण्यस्य रासभादिसाधारणतया धुमत्वस्य तदव्यापकतया वधिमान् धूमादित्यादावथाप्तिश्चेति भावः ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy