SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ (५६ सावचिन्तामयी यहा यत्सम्बन्धितावच्छेदकरूपवत्त्वं यस्य तस्य सा व्याप्तिः। तथाहि धूमस्य वह्निसम्बन्धित्वे धूमत्वम श्रुताभिप्रायेणामद्धेतौ लक्षणासत्त्वं प्रतिपादयति, 'न होवमिति, 'अत्यन्ताभावप्रतियोगिनः' प्रतियोगितावच्छेदकावच्छित्रस्य, उपाधेः' बान्धनवत्त्वाधुपाधेः(१) । ननु तस्यानोपाधिकत्वरूपत्वे “यावत्खव्यभिपारिव्यभिचारिमाध्यमामानाधिकरण्यमनौपाधिकत्वं" इति प्राचीनग्रन्थविरोध इत्यत श्राह, ‘एतदेवेति मया यनिरुतमेतदेवेत्यर्थः, 'अनौपाधिकत्वमित्यनन्तरमिति पूरणीयं, 'गौयते' प्राचीनैरुचते, 'व्यभिचारिपदस्य खसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नार्थकतया, द्वितीयव्यभिचारिपदस्य च तत्प्रतियोगिताकात्यन्ताभावसमानाधिकरणार्थकतया तस्याप्ययमेवार्थः इति भावः । प्रकारान्तरेणानौपाधिकत्वं निर्वक्ति, 'यति यावन्तो यत्ममानाधिकरणात्यन्ताभावाप्रतियोगिनस्तत्प्रतियोगिकात्यन्ताभावासामानाधिकरण्यं यस्य तस्य तत्त्वमेव तदनौपाधिकत्वमित्यर्थः, प्रथमयत्पदं माध्यपरं यस्येत्यत्र यत्पदं हेतुपर, वकिमान् धूमादित्यादौ वहिसमानाधिकरणभावाप्रतियोगिमामिन्धनादीनां सर्वेषामेवा (१) बमसंसहीतादर्णमूलपुस्तकेषु सर्वत्र ‘पाईन्धनवत्वादेशपाधेः' इति पाठो वर्तते परन्तु टीकाकारण्याख्यानुसारेण कस्मिंश्चिमूलपुलके पाईन्धनवत्वादेशपाधेः' इत्यत्र 'उपाधेः' इत्येतावमात्रपाठी वर्तते इत्यनुमीयते।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy