SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ तापिताम प्रतियोगिकात्यन्ताभावासामानाधिकरख्यं यस्य तस्य तदेवानीपाधिकत्वं कोषाधौ तु साध्यवबिष्ठात्यन्ताभा ----- चितमिति वर्ष । छित्रपदस्थाश्रयार्थकतया तत्प्रत्येकाचप्रतियोगिसोमवाभाव-विशिष्टाभावादिकमादायातिव्याप्यापत्तेः । न मला त्रस्य विशेषणं तथाच तादृशावच्छेदकावच्छिन्नानि प्रतियोगिताकाभावेत्यर्थः, अवच्छिन्नपदमाश्रयार्थकमिति तथापि यावत्त्वावच्छिन्त्रप्रतियोगिकात्यन्नाभावमादायातिप्राप्तितादवस्यात्प्रतियोगियधिकरणत्वेनाभावविशेषणत्वेऽप्रसिद्धिः । न च तादृशावच्छेदकानि यावन्ति तत्प्रत्येकावच्छिन्नप्रतियोगिकात्यन्ताभावसमानाधिकरणं यत्साध्यं विवक्षितं रति अवच्छिालच स्वरूपसम्बन्धविशेषः, इत्यच विभिष्टाभावोभयाभावमादाय नातिव्याप्तिरिति वाच्यं । रूपवान् पृथिवीत्वादित्यादावव्याप्यापत्तेः पृथिवौलसमानाधिकरणत्यन्ताभावप्रतियोगितावच्छेदकानि घटवस्वपटत्ववादीनि यावन्ति तत्प्रत्येकावचिनप्रतियोगिकाभावमामानाधिकरण्यस्य कापि रूपेऽसत्वात् घटीयरूपे घटबलावछिनपतियोगिकात्यन्ताभावसामानाधिकरणविरहात् पटौयरूपे पटवत्वावचिनप्रतियोगिकात्यन्ताभावसामानाधिकरणविरहात्। विशिष्टसत्तावान् जातेरित्यादावतिव्याप्यापत्तेष जातिममामाधिकरणात्यताभावप्रतियोगितावच्छेदकानि थावन्ति तत्प्रत्येकावचिनप्रतिबोगिताकाभावशमानाधिकरयस्यैव विशिष्टसत्त्वे मत्तानतिरिक मलादिति। मैवं । हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितावरे
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy