SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १० तत्वचितामगै तत्प्रतियोगिकात्यत्ताभावसमानाधिकरणं यत् तेन समं सामानाधिकरण्यम् । नवं सोपाधिः, तब बदमात्रवृत्तिप्रतियोगिताध्यकईदसम्बन्धत्वववकिसम्बन्धत्वस्याप्यन्युपगमात्। न च तदसम्बद्धस्य कथं तत्सम्बन्धत्वमिति वाच्च। तदृत्तिधर्मावचित्रत्वसम्बन्धेन तथापि तत्सम्बद्धत्वात् तत्र निष्ठतासम्बन्धेन प्रतियोगित्वस्योभवसम्बद्धत्वे मानाभावात्। अथ वनि-दौ न स्तः घट-पटौ नस्त इत्यादिप्रतौतेः प्रकारौभूततत्तद्धर्मदयावच्छिन्नप्रतियोगिताकाभावविषयत्वेनोपपत्तावपि घटौ न स्तः पटौ न स्तः इत्यादि प्रतौतेर्न कप्ताभावविषयत्वेनोपपत्तिः घटादिसामान्याभावस्य तद्विषयत्वे एकैकघटादिमति तादृशमतीत्यनुपपत्तिः यत्किञ्चिद्घटाद्यभावस्य तद्धिषयत्वे घटदयादिमत्यपि तादृशप्रतीत्यापत्तिः अतो घटद्वयत्व-पटइयबावच्छिवप्रतियोगिताकाभावस्थातिरिक्तस्यावश्यकत्वमिति चेत् । म। तावता घटौ न स्तः पटौ न त इत्यादिप्रतौतिबलाघटइयत्व-पटइयत्वावच्छित्रप्रतियोगिताकाभावस्थातिरिक्तस्य सिद्धवावपि घट-पटोभयत्वावशिष-वकि-दोभयत्वावच्छिनाभावादेरतिरिकत्वे मानाभावात् । यावत्यो घटव्यायः प्रातिविकरूपेण तनहटव्यक्रिभित्रघटबावच्छिनप्रतियोगिताकाभावेष्वेव प्रत्येकं घटइयत्वावच्छिवप्रतियोगिताकत्वकल्पनात् यत्किचिघटभिवघटाभावादेव घटौ न त इति प्रतीत्युपपत्तेः घटइयत्वावछिनप्रतियोगिताकाभावेऽपि मानाभाष पस्किचिघटइ भवति घटेतरघम्स्यैव साचात् न तथा धौः। कचाननाभावेषु घटस्थलावशिवप्रतियोगिताकावसम्बन्धकल्पना
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy