SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ॐनमः शिवाय । तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डम् । प्रत्यक्षोपजीवकत्वात् प्रत्यक्षानन्तरं बहुवादिसम्मतत्वादुपमानात् प्रागनुमानं निरूप्यते । अनुमानास्यहितीयखण्डरहस्यम् ! न्यायाम्बुधिष्कृतसेतुं हेतुं श्रीराममखिलसम्पत्तेः। तातं त्रिभुवनगौतं तालङ्कारमादराबवा ॥ श्रीमता मथुरानाथ-तर्कवागौशधौमता । विशदौत्य दय॑न्ने द्वितीयमणिफक्किकाः ॥ श्राविक्षिकौपण्डितम डलीषु मत्ताण्डवैरध्ययनं विनापि। मदुतमेतत् परिचिय धीराः निःशङ्कमध्यापनमातनुध्वम् ॥ यद्यपीदं बहुभिर्बहुषु बहुधा चर्चितं ज्ञायते च कैक्षित् मामाहेत्वाभासान्तं, तथापि तमानास्थानविनतमशेषाप्रकाशकं बज
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy