SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ११ तत्त्वचिन्तामो दित्यादावव्याप्तिः धूमादे मादिसमानाधिकरणवयादिसामान्याभावस्थापि प्रतियोग्यमधिकरणे धूमावयवादी वृत्तः, कपिसंयोगी एतदृतत्वविशिष्टमत्त्वादित्यादावव्याप्तिः निकाहेतममानाधिकरणोऽभावः कपिसंयोगसामान्याभावः विशिष्टस्थानतिरिकतया तत्प्रतियोग्यनधिकरणगुणादिवृत्तिरपि हेतुतावच्छेदकविशिष्ट हेतः तत्प्रतियोगितावच्छेदकत्वात् कपिसंयोगत्वस्येति वाच्यं । निरुतप्रतियोग्यनधिकरणवृत्तित्वविशिष्ट हेतुतावच्छेदकावच्छिवहतोहततावच्छेदकसम्बन्धेनाधिकरणत्वस्य विवक्षितत्वात् । एवञ्च वहिमान् धूमात् कपिसंयोगौ एतदृक्षवविशिष्टमत्त्वादित्यादौ १) वहि-कपिसंयोगादिमामान्याभावस्य प्रतियोग्यनधिकरणवृत्तित्वविशिष्ट हेतुतावच्छेदकविशिष्टोताईततावच्छेदकसम्बन्धेनाधिकरणमेवाप्रसिद्धमित्यभावान्तरस्यैव लक्षणघटकत्वान्नाव्याप्तिः। इत्थञ्च प्रतियोग्यमधिकरणं यद्धेततावच्छेदकसम्बन्धेन • हेतुतावच्छेदकविशिष्टहेत्वधिकरणं तर येन केनापि सम्बन्धन वर्तमानो योऽभाव इत्यभावान्नार्थनिष्कर्षः प्रतियोग्यनधिकरणहेत्वधिकरणस्यैव प्रतियोग्यमधिकरणवृत्तित्वविशिष्ट हेत्वधिकरणतया वृत्तित्वपर्यन्तप्रवेशे गौरवान प्रयोजनाभावाच्च। अत्र प्रतियोग्यमधिकरणत्वं प्रतियोगितावच्छेदकसम्बन्धेन यत्प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिसम्बन्धि तदन्यत्वं, अन्यथा ज्ञानवान् द्रव्यत्वात् वद्धिमान् धूमादित्यादौ समवायेन ज्ञानवयादेः माध्यतायामिदं वार्य ज्ञेयवादित्यादौ कालिकसम्बन्धेन वाच्यत्वादेः माध्यतायाञ्चातिव्याप्यापत्तेः हेतुसमानाधिकरणस्य (१) एतत्त्वविशिवसत्वादिबादाविति का।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy