SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तवचिन्तामगे मानाभाव इति वाच्यम्। सर्वत्र विमिष्टानुभव एव विशेषणशानं हेतुरिति सम्प्रदायमते तदभिधानात्। यहा पर्वतीयवडिकल्पने लाघवं तदन्यवझिकल्पने च गौरवमिति ज्ञानस्य पर्वतीयवद्ध्यतिरिकसिद्धौ प्रतिबन्धकतथा तन्मयदशायामेव सामान्यपरामादपि पर्वतीयवहिमाषविषयकानुमितिसम्भवः । केचित् तु यत्र वशिव्याप्यधूमवान् पर्वतो वक्रिमानिति सिद्धात्मकपरामर्थः ततः पर्वते पर्वतीयवयनुमितिर्जायतामिति मिpurn यिषा तत्रैव सामान्यपरामादपि पर्वतीयवझिमात्रविधेया मितिसम्भवः सिद्धेः प्रतिबन्धकतया वड्यन्तरभानासम्भवादिता अजवस्तु यदा वहिव्यायधूमवान् पर्वत इति परामर्शः पर्वतः प तौयवकौतरवयभाववान् इति बाधज्ञानञ्च वर्त्तते तदा पर्वतो वहिवेन न पर्वतीयवर्भानमनुमितेर्व्यापकतावच्छेदकप्रकारक नियमादपि तु वशित्वरूपेणैव पर्वतीयवक्रिमात्रभानमिति वच्छिन्नेतरबाधज्ञानस्य भिन्त्रप्रकारकत्वेऽपि मामान्यरूपेण वच्छिन्नेतरविधेयकानुमितित्वावच्छिन्न प्रत्यतिरिकप्रतिबन्न । मादिति प्राचीनमतमभिप्रत्यैवेदं दूषणमित्याहुः । तादृ मतविचारचास्मस्कृतमिद्धवान्नरहस्येऽनुमन्धेयः । इदन्त्ववधेयं तादृशानुमितिषु महानसौयवद्यादेरमा मिष्टापत्तेः सुकरत्वान्मलोक्तमिदममंगतमिति दिक् । तटस्थः शकते, 'न चेति, सामान्यतः व्याप्तिपदवायला 'परस्य' नन्वनुमितिइतव्याप्तिज्ञाने का व्याप्तिरिति +
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy