SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामणौ नापि व्याप्तिपदप्रतिनिमित्तमिदं सम्बन्धमानेऽपि व्याप्तिपदाप्रयोगात्। धिकरण्यमित्यर्थः, व्यभिचारिणि तु माध्यमामानाधिकरण्यमोपधिकमिति भावः । स्वाभाविकत्वं हि हेतुस्वरूपजन्यत्वं, हेतुस्वरूपी श्रितत्वं वा, वाद्ये द्रव्यं पृथिवौत्वादित्यादौ पृथिवीत्वादिनिष्ठद्रव्यवादिसामानाधिकरण्यस्य नित्यतया(१) अव्याप्तिः, द्वितीये द्रव सत्त्वादित्यादौ व्यभिचारिण्यतिव्याप्तिरित्याह, ‘स्वभावेति, 'वभावजन्यत्वे हेतुखरूपजन्यत्वे, 'तदाश्रितवादौ वा,' स्वाभाविकपदार्थइति शेषः, 'अव्याप्यतिव्याप्तेरिति अव्याप्तिसहितातिव्याप्तेरित्यर्थः' मध्यपदलोपिसमामात्, अन्यथा इन्दवैविध्थेन द्विवचन-नपुंसकलिङ्गनयोरन्यतरापत्तेः(२) “तदाश्रितत्कदावित्यादिपदादनारोपितत्वपरियहः, तत्रापि ;यं सत्त्वादित्यादावतिव्याप्तिर्वाध्या । सत्तायां द्रव्यत्व सामानाधिकरण्यस्थानारोपितत्वात् । 'अविनेति, 'विना' माध्येन विना माध्याभाववति, भावः' इत्ति यस्य तद्भिवः माध्याभाववदृत्तिभिन्न इति यावत्, व्याप्य इति मेष (২) আঘকানাধিনুষইল অষয় নাইবন্ধান্দ্রিয় साध्यसामानाधिकरण्यस्य विवक्षणीयतया समवायसम्बन्धावच्छिनसाम माधिकरण्यस्य समवायसम्बन्धखरूपत्वात् समवायस्य नित्यत्वेन तथा निबावमिति भावः। (२) इतरेतरानपक्षे डिवचनं समाहारचन्दप च नएसकावं प्रस येतेति भावः।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy