SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ वैशेषिकसूत्रवृत्ती २३ च तत् लिङ्गं च विशेषलिङ्गम् । तस्या भावात् । लिङ्ग ज्ञापक प्रमाणमित्यर्थः । तन्नानात्वबोधकं प्रमाणन्तरमपि किमपि नास्तीति भाव: 1 सत्तासाधकप्रमाणस्य एकत्वमात्रबोधकत्वेन नानात्वबोधकप्रमाणान्तराभावेन च सत्ता एकंव, नानेत्यर्थः । न रूपम् । बोध्यम् । अत्र सत्ताया एकत्वं न सङ्ख्यारूपम् । अपि तु स्वसजातीयद्वितीयरहितत्वद्रव्यमिति लिङ्गाविशेषात् विशेषलिङ्गाभावाच्चैकं द्रव्यत्वमित्याद्यपि F. 64 इति कणादसूत्रवृत्ती सुगमायां प्रथमाध्याये द्वितीयमाह्निकम् ।
SR No.010559
Book TitleSugama Vaisheshika Sutra Vrutti
Original Sutra AuthorN/A
AuthorRanganathacharya
PublisherGanganath Jha Kendriya Sanskrit Vidyapitham Prayag
Publication Year1979
Total Pages154
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy