SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विषयसूची प्रथमाध्यायः प्रथमाह्निकम् -धर्मव्याख्यानप्रतिज्ञा। धर्मलक्षणम् । तत्र प्रमाणं बेबः । पदार्थविभागः । द्रव्यगुणकर्मविभागः । एषां सावयंवैधा। द्वितीयाह्निकम् - सामान्यम् । १५-२३ द्वितीयाध्यायः प्रथमाह्निकम्-पृथिव्यादीनि पञ्च भूतानि । २५-३६ द्वितीयाह्निकम् - गुणव्यवस्था। कालदिशौ । संशयहेतवः । शब्दो न द्रव्यं अपि तु गुणः । कार्यः, न तु व्यङ्ग्यः । त्रिविषकारणजन्यः। ३६-४७ तृतीयाध्यायः प्रथमाह्निकम्-प्रारमसिद्धौ हेत्वाभासः । हेतुः । द्वितीयाह्निकम् - मनः। प्रात्मा । आत्मानो नाना । चतुर्याध्यायः प्रथमाह्निकम्-भूतेषु नित्यानित्यभेदः । प्रत्यक्षाप्रत्यक्षकारणम् । ६२-६७ द्वितीयाह्निकम्-पृथिम्यादिकार्य त्रिविधम् । शरीरम् । ६०-७१ पञ्चमाध्यायः प्रथमाह्निकम्-शरीरसम्बन्धि कर्म । ७३-७७ द्वितीयाह्निकम् --पृथिव्यादीनां कर्म । मनसः । योगः । पात्मकर्म । अदृष्टकारितम् । मोक्षः। तमः । निष्क्रियाणि । षष्ठाध्यायः प्रथमाह्निकम्-वैदिकं कर्म । दानप्रतिग्रही । दुष्टादुष्टभोजनम् । पानविवेका । परस्थावानम् । स्पर्धायां कर्तव्यम् । ७.१४ .५-६
SR No.010559
Book TitleSugama Vaisheshika Sutra Vrutti
Original Sutra AuthorN/A
AuthorRanganathacharya
PublisherGanganath Jha Kendriya Sanskrit Vidyapitham Prayag
Publication Year1979
Total Pages154
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy