SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पूर्वतोऽनुवर्तमाना सुगमाभिधा वैशेषिकसूत्रवृत्तिः डी. टी. ताताचार्यकृता अथ सप्तमेऽध्याये प्रथममाह्निकम् २६१. उक्ता गुणाः॥१॥ द्रव्यगुणकर्मसु गुणेभ्यः परं निर्दिष्टस्यापि कर्मणः हेतुविशेषेण तेभ्यः पूर्वमेव निरूपणं कृतम् । प्रथाद्य गुणा निरूप्यन्ते । तत्र के गुणा इत्याकांक्षायां उक्ता एव ते पूर्व "रूपरसगन्धस्पर्शाः" १-१-६ इत्यादिनेत्येतदत्रोच्यते । २६२. पृथिव्यादिरूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च ॥२॥ प्रथमं आद्यानां चतुर्णा गुणानां नित्यत्वानित्यत्वे उच्यते । ते अनित्याः। कस्मात् । द्रव्यानित्यत्वात् । पाश्रयद्रव्यनाशादेते नश्यन्ति । अतोऽनित्या इत्यर्थः। अनित्याश्चति चकारेण समुच्चितं नित्यत्वं सहेतुकमाह-. २६३. एतेन नित्येषु नित्यत्वमुक्तम् ॥३॥ एतेन द्रव्यानित्यत्वहेतुकानित्यत्वोक्त्या नित्येषु एषु द्रव्येषु विद्यमानानां रूपादीनां गुणानां नित्यत्वमुक्तमिति भावः । पाश्रय नित्यत्वे हि एपामनित्यत्वं भवेत् । तदभावात् नित्येषु एषु द्रव्येषु विद्यमाना एते गुणा नित्या एव भवन्ति, न त्वनित्या इति । तत्र विशेषमाह २६४. अप्सु तेजसि नायौ च नित्याः द्रव्यनित्यत्वात् ॥४॥ द्रव्यनित्यवाद् यन्नित्यत्वमुक्त तत् अप्तेजोवाय्वात्मकभूतत्रयसम्बन्धिनित्यद्रव्येषु-परमाणुषु-विद्यमानानां रूपादीनामेव । न तु पृथिवीपरमाणषु नित्येषु स्थितानाम् । तेषामनित्यत्वं वक्ष्यते ।। पृथिव्यादिचतुष्टयानित्यद्रव्यगतरूपादीनां अनित्यत्वं पूर्वोक्त स्मारयति२६५. अनित्येष्ननित्या द्रव्यानित्यत्वात् ॥५॥ पूर्वसूत्रोक्त द्रव्यनित्यत्वहेतुकं रूपादिनित्यत्वं प्रबादिषु त्रिष्वेव । न तु पृथिव्याम् । द्रव्यानित्यत्वहेतुक्रमनित्यत्वं तु चतष्वपि द्रव्येष्विति भावः ।
SR No.010559
Book TitleSugama Vaisheshika Sutra Vrutti
Original Sutra AuthorN/A
AuthorRanganathacharya
PublisherGanganath Jha Kendriya Sanskrit Vidyapitham Prayag
Publication Year1979
Total Pages154
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy