SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्राणामनुक्रमः ॥ ११ ॥ अथ नवमोऽध्यायः सूत्राणि सूत्राणि १५ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनास त्कारपुरस्काराः वेदनीये ज्या युगपदाहारविशुद्धि __३३६ पृष्ठाः १ आस्रवनिरोधः संवरः ३२८ २ स गुप्तिसमितिधर्मानुप्रेक्षापरिपहनयचारित्रैः ३३३ ३ तपसा निर्जरा च ४ सम्यग्योगनिग्रहो गुप्तिः ३३४ ५ ईर्याभापैषणादाननिक्षेपोत्सर्गाः समितयः ६ उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकि ञ्चन्यब्रह्मचर्याणि धर्मः ७ अनित्याशरणसंसारकत्वान्यत्वाशुच्यावसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्त्वानुचिन्त नमनुप्रेक्षाः ८ मार्गाच्यवननिर्जराथ परिपोढव्याः परीषहा: ३४८ ९ क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्श मलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि १० सूक्ष्मसाम्परायछद्मस्थवीतरागयोश्चतर्दश ३५७ ११ एकादशजिने १२ बादरसाम्पराये सर्वे ३५८ १३ ज्ञानावरणे प्रज्ञाज्ञाने ३५९ १४ दर्शनमोहान्तराययोरदर्शनालाभौ २७ एकादयो भाज्या युगपदेकस्मिनैकोनविंशतेः १८ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्म साम्पराययथाख्यातमिति चारित्रम् १९ अनशनावमोदर्य वृत्तिपरिसंख्यानरसपरित्याग विविक्तशय्यासनकायक्लेशा बाह्यं तपः । २० प्रायश्चित्तविनयवौयावृत्यस्वाध्यायव्युत्सर्ग ध्यानान्युतरत्तरम् २१ नवचतुर्दशपंचद्विभेदा यथाक्रमं प्राग्ध्यानात् २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतप श्छेदपरिहारोपस्थापनाः २३ ज्ञानदर्शनचारित्रोपचाराः २४ आचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसंघ साधुमनोज्ञानाम् २५ वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः २६ बाह्याभ्यन्तरोपध्योः २७ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमा न्तर्मुहूर्तात् ३४९
SR No.010558
Book TitleSarvarthasiddhi Vachanika
Original Sutra AuthorN/A
AuthorJaychand Pandit
PublisherShrutbhandar va Granthprakashan Samiti Faltan
Publication Year
Total Pages407
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy