SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्राणामनुक्रमः ॥८॥ अथ सप्तमोऽध्यायः सूत्राणि पृष्ठाः २७० २६० ३ सूत्राणि पृष्ठाः १४ कपायोदयात्तीव्रपरिणामश्चारित्रमोहस्य २५७ १५ वहारम्भपरिग्रहत्वं नारकस्यायुषः २५८ १६ माया तैर्यग्योनस्य २५९ १७ अल्पारम्भपरिग्रहत्वं मानुष्यस्य १८ स्वभावमादवञ्च १९ निश्शीलवतत्वं च सर्वेपाम् २० सरागसँयमसँयमासँयमाकामनिर्जरावालत पांसि देवस्य , २१ सम्यक्त्वं च २६१ २२ योगवक्रताविसंवादनं चाशुभस्य नाम्नः २३ तद्विपरीतं शुभस्य २६३ २४ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनति चारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधियावृत्त्यकरणमहदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्ग प्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य २५ परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचाँत्रस्य २६ तद्विपर्ययौ नीचैर्वृत्त्यनुत्सेको चोत्तरस्य " २७ विन्नकरणमन्तरायस्य २६७ इतितत्त्वार्याधिगमे मोक्षशास्त्रे पप्ठोऽध्यायः २६२ १ हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् २ देससर्वतोऽणुमहती ३ तत्स्थैर्यार्थ भावनाः पंचपंच ४ वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपा नभोजनानि पंच ५ क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचि भापणं च पंच ६ शून्यागारविमोचितावासपरापराधाकरणभैक्षश द्विसधर्माविसंवादाः पंच ७ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्म- . ___ रणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पंच २७४ ८ मनोज्ञामनोज्ञेन्द्रियविपयारागद्वेपवर्जनानि पंच ९ हिंसादिविहामुत्रापायावद्यदर्शनम् १० दुःखमेव वा २७६ ११ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनयेपु २७७ १२ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् १३ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा १४ असदभिधानमनृतम् २७९ २६६ २७८
SR No.010558
Book TitleSarvarthasiddhi Vachanika
Original Sutra AuthorN/A
AuthorJaychand Pandit
PublisherShrutbhandar va Granthprakashan Samiti Faltan
Publication Year
Total Pages407
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy