SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सूत्राणि तत्त्वार्थसूत्राणामनुक्रमः ॥५॥ wmmmmmmmmmmmmmmmmmmmmmmmmm mmmmmmmital सूत्राणि पृष्ठाः ४ इन्द्रसामानिकत्रायस्त्रिंशपारपदात्मरक्षलोकपाला कापिष्टशुक्रमहाशुक्रशतारसहस्रारेवानतप्राणतयोनीकप्रकीर्णकाभियोग्यकिल्विपिकाश्चैकशः २८२ रारणाच्युतयोर्नवसु ग्रैवेयकेपु विजयवैजयन्तजय५ त्रायस्त्रिंल्लोकपालवा व्यन्तरज्योतिष्काः १८३ न्तापराजितेषु सर्वार्थसिद्धौ च ६ पूर्वयोवीन्द्राः २० स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रयावधि ७ कायप्रवीचारा आ ऐशानात् विषयतोऽधिकाः ८ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः २१ गतिजातिशरीरपरिग्रहाभिमानतो हीनाः ९ परेऽप्रवीचाराः २२ पीतपनशुललेश्या द्वित्रिशेषेषु १० भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितो- २३ प्राग्ग्रैवेयकेभ्यः कल्पाः दधिद्वीपदिक्कुमाराः २४ ब्रह्मलोकालया लौकान्तिकाः '११ व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षस- २५ सारस्वतादित्यवन्ह्यरुणगर्दतोयतुषिताव्याबाधा- भूतपिशाचाः रिष्टाश्च १२ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णक २६ विजयादिषु द्विचरमाः तारकाश्च २७ औपपादिकमनुष्येभ्य शेपास्तिर्यग्योनयः१३ मेरुप्रदक्षिणा नित्यगतयो नृलोके २८ स्थिति रसुरनागसुपर्णद्वीपशेपाणाम् १४ तत्कृतः कालविभागः सागरोपमत्रिपल्योपमार्द्धहीनमिताः -१५ बहिरवस्थिताः - २९ सौधर्मेशानयोः सागरोपमे अधिके १६ वैमानिकाः ३० सानत्कुमारमाहेन्द्रयोः सप्त १७ कल्पोपपन्नाः कल्पातीताश्च ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु , १८ उपर्युपरि ३२ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजया१९ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तव दिषु सर्वार्थसिद्धौ च
SR No.010558
Book TitleSarvarthasiddhi Vachanika
Original Sutra AuthorN/A
AuthorJaychand Pandit
PublisherShrutbhandar va Granthprakashan Samiti Faltan
Publication Year
Total Pages407
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Tattvartha Sutra, & Tattvarth
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy