SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ ८२७२ ( अष्टाध्यायीसूत्रपाठ । सवार्तिक ) ६४० २ सिद्ध तु:तिपदविमानातुन । दूरादूते च ॥ ८४ ॥ तिप्यनस्तेः ॥ ७३॥ हैहेप्रयोगे हैहयोः ८५ ॥ सिपि धातो हर्वा ।। ७४ ॥ १ हैहेप्रयोगे हैहेग्रहणं हैहयोः प्लुत्यर्थम् । दश्च ॥७५॥ २ प्रयोगग्रहणमा अहोऽनर्थकार्थम् । वोरुपधाया दीर्घ इकः ॥ ७६ ॥ | ३ मा मन्त्यार्थम् ।। हलि च ॥ ७७॥ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् उपधायां च ॥ ७८॥ १ उपधादीर्घत्वेऽ. यारानिनिचतुर्णा प्रति- १ गुरोः प्लुतविधाने लघोरन्त्यस्य प्लुतषेधः । प्रसङ्गोऽन्येन विहितत्वात् । २ -पानिप्रदिपे २ न वानन्त्यम्यापीति वचनमुभयनिर्देशान भकुर्छराम् ॥ ७९ ॥ र्थम् । अदसो ऽसेदु दो मः॥ ८॥ ३ प्राग्वचनं विभाषार्थम् । १ नमो नोस्रः। ४ प्राग्वचनानर्थक्य चैकैकस्येति वचनात् । २ तत्र पदाधिकारादपदान्तम्याप्राप्तिः । ओमभ्यादाने ॥ ८७ ॥ ३ सिद्धं तु सकारप्रतिषेधात् । ये यज्ञकर्मणि ॥ ८८॥ ४ दादग्रहणमन्त्यप्रतिषेधार्थम् । १ ये अकर्मणत्यनिप-1. । एत ईद्वहुवचने ॥ ८१ ॥ २ सिद्धं तु ये यजामह इति १ ईत्त्वं बहुवचनान्तस्य । वाक्यस्य टेः प्लत उदात्तः ॥ ८२॥ प्रणवष्टेः ॥ ८९॥ १ वाक्याधिकारः पदनिवृत्त्यर्थः । १ टिग्रहणं सर्वादेशार्थम् । २ मि .न्याय व्य उनान्तार्थम्। याज्यान्तः ॥ ९०॥ ३ सर्वादेशप्रसङ्गस्तु। ब्रूहिप्रेष्यश्रौषडौषडावहानामादेः ॥११॥ ४ उक्तं वा। अग्नीत्प्रेषणे परस्य च ॥ ९२ ॥ प्रत्यभिवादे ऽशूद्रे ॥ ८३ ॥ १ अग्नीत्प्रेषण इत्यतिप्रसङ्गः । १ अशूद्रस्त्रसूयकेषु । २ सिद्धं त्वोश्रावये परस्य चेति वचनात् । २ भोराजन्यविशां वा । विभाषा पृष्टप्रतिवचने हेः ॥ ९३ ॥ १ प.पुस्तके नास्ति । २ प पुस्तके इतः परमधिकम् । सर्वस्यव नाम्न प्रत्यभिवादे भो शब्द आदेशो वक्तव्यः । प. पुस्तके इतः परमधिकम् । ओश्रावयाश्रावयोरिति वक्तव्यम् । बहलमन्योति वाव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy