SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ ८२ १८ (अष्टाध्यायीसूत्रपाठः। सवार्तिकः) ६३८ ८२.४२ २ भूरिदानस्तुट् । स्कोः संयोगाद्योरन्ते च ॥ २९ ॥ कृपो रो लेः ॥ १८॥ चोः कुः ॥ ३० ॥ उपसर्गस्यायतौ ॥ १९ ॥ हो ढः॥३१॥ १ रेफस्यायताविति चेत्परेरुपसंख्यानम् । दादेर्धातोर्घः ॥ ३२॥ २ उपसर्गस्येति देने परिद्धिः।। १ ग्रहोर्मश्छन्दमि हस्य । यो यङि ॥२०॥ वा दुहमुहष्णुहष्णिहाम् ॥ ३३ ॥ अचि विभाषा ॥ २१ ॥ नहो धः॥ ३४॥ १ गिरतेलत्वे' णावुक्तम् । आहस्थः ॥ ३५॥ परेश्च घाङ्कयोः ॥ २२ ॥ व्रश्चभ्रस्जसृजमृजयजराजभाजच्छशां पः १ सडि - -- --- र्घत्वानि । एकाचो बशो भए झपन्तस्य स्ध्यो। २ प्रयोजनं गिरौ गिरः पयो धावति द्विष्टरां दृषत्स्थानं काष्ठशक्स्थाता क्रुञ्चा धुर्य इति। दधस्तथोश्च ॥ ३८ ॥ संयोगान्तस्य लोपः ॥ २३॥ १ दधस्तथोरनुकर्षणानर्थक्यं स्थानिवदन १ संयोगान्तस्य लोपे यणः प्रतिषेधः । । तिषेधात् । २ न वा झलो लोपात् । २ इतरथा ह्यलोपे प्रतिषेधः । ३ बहिरङ्गलक्षणत्वाद्वा । झलां जशो ऽन्ते ॥ ३९॥ ४ सयोगान्तलोपे सग्रहणम् । झषस्तथो|ऽधः ॥ ४०॥ ५ रुविधानस्यानवकाशत्वात् । पढोः कः सि ॥४१॥ रदाभ्यां निष्ठातो नः पूर्वस्य च दः रात्सस्य ॥ २४॥ ॥४२॥ धि च ॥२५॥ १ निष्ठादेशे पूर्वग्रहणं परस्यादेशप्रतिषेधाझलो झलि ॥ २६ ॥ थम् । हस्वादङ्गात् ॥ २७॥ २ पञ्चमीनिर्दिष्टाद्धि परस्य । इट ईटि ॥ २८॥ ३ मिनिति मनिष। १ प पुस्तके इतः परमधिकम् । कपणादीना प्रतिषेधो वक्तव्य । वालमललध्वलमङ्गलीना वा लोरमापद्यत इति वक्तव्यम् । सज्ञाछन्दसोर्वा कपिलादीनामिति वक्तव्यम् । २५ पुस्तके 7 मापन। प पुस्तके इतः परमधिकम् । योगे च । ४ प पस्तके इतः परमधिकम् । धि सकारे सिचो लोप । चकादीति प्रयोजनम् । आशाध्व तु कथ ते स्यात् । जश्त्वं सस्य भविष्यति । सर्वत्रैव प्रसिद्धं स्यात् । श्रुतिश्यापि न भिद्यते । लुडश्चापि न मूर्धन्ये ग्रहणम् । सेटि दुष्यति । घसिभस्योर्न सिध्येत्त । तस्मासिज्ग्रहणं न तत् । छान्दसो वर्णलोपो वा यथेष्कारमध्वरे । ५ सुहानिहाम् इति बो पुस्तक ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy