SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ८. १. ६८ (ध्यायीसूत्रपाठः । सवार्तिकः) ६३६ २ उत्तरार्थ च । 'सामान्यवचनं विभाषितं विशेषवचने ३ निन्धिाताजनारजितमनुदात्तं विप्र ॥ ७४॥ तिषेधेन। ॥ इत्यष्टमाध्यायस्य प्रथमः पादः ॥ कुत्सने च सुप्यगोत्रादौ ॥ ६९ ॥ गतिर्गतौ ॥७॥ १ गतेरनुदात्तत्वे गतिग्रहणानर्थक्यं तिड्य- पूर्वत्रासिद्धम् ॥ १॥ वधारणात् । | १ पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादु२ छन्दोऽर्थमिति चेन्नागतित्वात् । तरस्य। तिङि चोदात्तवति ॥ ७१ ॥ २ अपवादो वचनप्रामाण्यात् । १ तिड्ग्रहणमुद्रात्तवन परिणाम ।। ३ पूर्वत्रासिद्धमधिकारः । २ ग्रो. रति चेत्प्रत्ययोदात्तत्वेऽप्र ४ परस्य परस्य पूर्वत्र पूर्वत्रासिद्धविज्ञानासिद्धिः । र्थम् । आमन्त्रितं पूर्वमविद्यमानवत् ॥ ७२ ॥ ॥ ५ अनधिकारे हि समुदायस्य समुदायेऽ१ पूर्व प्रति विद्यमानवत्वादुत्तरत्रानन्नर्या | सिद्धविज्ञानम् । प्रसिद्धिः । ६ तत्रायथेष्टप्रसग । ७ तस्मादधिकारः। २ सिद्ध तु पदपूर्वस्येति वचनात् ।। ८ असिद्धवचन उक्तम् । ३ अविद्यमानवस्वे प्रयोजनमामन्त्रितयुप्म नलोपः सुस्वरसंज्ञातुग्विधिषु कृति ।२। द. पी।। १ मंत्राग्रहणानर्थक्यं च तन्निमित्तत्वाल्लो४ पूजायामनन्तरप्रतिषेधः । । पस्य । ५ जात्वपूर्वम् । । २ स्वरेऽवधारणाच । ६ आहो उताहो चानन्तरविधौ। ३ तुग्विधौ चोक्तम् । ७ आम एकान्तरवियों न मु ने ॥३॥ नामन्त्रिते समानाधिकरणे ॥ ७३ ॥ । १ न मु टादेशे । १ प. पुस्तक इतः परमधिकम् । सुपि कुत्सने क्रियायाः। मकारलोपोऽतिडि । पूतियानुबन्धः । विभाषेत चापि बह्वर्थम् । २ प पुस्तके इतः परमाधिकम् । यद्योगाढ़ति । ३ वे का प्र.नि. बा. सामान्यवचनामत्याधकम् । . व. का प्र. नि. बा पुस्तकषु सामान्यवचनमिति नास्ति । एष्वव पुस्तकेषु अन्ते बहुवचनमित्यधिकम् । ५-६ प. पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy