SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीसूत्रपाठः । सवातिकः) ६३३ ३ अनिर्देशे हि षष्ठच प्रनिद्वि । २ न वा वी-साधिकारान् । ४ न वा पदाधिकारात् । ३ बहुव्रीहिवत्त्वे प्रयोजन सुब्लोपपुंवद्भावौ। ५ तच्च समान नदिन्न । ४ सर्वनामन्त्रस्नानान्तेयु दोषः । ६ सगतिग्रहणं च । आवाधे च ॥१०॥ तस्य परमानेडितम् ॥ २॥ कर्मधारयवदुत्तरेषु ॥११॥ अनुदात्तं च ॥३॥ १ कर्मधारयवत्त्वे प्रयोजन सुब्लोपबद्भानित्यवीप्सयोः॥४॥ वान्तोदात्तत्वानि । १ अनवयवाभिधानं वीप्सार्थ इति चेज्जा- प्रकारे गुणवचनस्य ॥१२॥ त्याख्यायां द्विवचनप्रसङ्गः । १ प्रकारे सर्वेषां गुणवचनत्वात्सर्वप्रसङ्गः। २ न वैकार्थत्वाजातेः। २ सिद्धं तु प्रकृत्यर्थविशेषणत्वात् । ३ अनेकार्थाश्रयत्वाच्च वीप्सायाः। [ ३ आनुपूर्थे । ] ४ निवर्तकत्वाद्वा। ४ खार्थेऽवधार्यमाणेऽनेकस्मिन् । ५ सर्वपदसगतिग्रहणानर्थक्यं चार्थाभिधाने [५ चापले ।। द्विवचनाविधानात् । ६ क्रियासमभिहारे। ६ वीप्सायां सर्वाभिधाने वचनाप्रासद्धिः। [७ आभीक्ष्ण्ये । ७ .... • वद्रव्यगतिः। । ८ डाचि च। ८ न वा पदार्थत्वात् । ९ पूर्वप्रथन्योरनिगविक्षयान् । परेर्वर्जने ॥५॥ १० डतरडतमयोः समसंप्रधारणायां स्त्रीनि१ परेरसमासे । गदे भावे । २ परेर्वर्जने वावचनम् । | ११ कर्मव्यतिहारे सर्वनाम्नः समासवच्च प्रसमुपोदः पादपूरणे ॥६॥ बहुलं यदा न समासवत् प्रथमैकवचनं उपर्यध्यधसः सामीप्ये ॥७॥ । तदा पूर्वपदस्य । वाक्यादेरामन्त्रितस्यास्यासंमतिकोप-१२ श्रीनसबायोरुत्तरपदस्य वाम्भावः । कुत्सनभर्त्सनेषु ॥८॥ अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् ॥१३॥ १ असूयाकुत्सनयोःकोपभनियोश्चैकार्थ- यथास्वे यथायथम् ॥ १४॥ त्वात्पृथक्त्वनिर्देशानर्थक्यम् । द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञएक बहुव्रीहिवत् ॥ ९॥ पात्रप्रयोगाभिव्यक्तिषु ॥१५॥ १ एकस्य द्विवचनसंवन्धेनेति चेदर्थ- १ अत्यन्तमहचरिते लोकविज्ञाते द्वन्द्वमिनिर्देशः। त्युपसंख्यानम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy