SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ७.४४७ (अष्टाध्यायीसूत्रपाठ । सवातेक.)६३१ अच उपसर्गात्तः॥४७॥ ४ उक्तं वा। १ अच उपसर्गात्तत्व आकारग्रहणम् । शपूर्वाः खयः ॥ ६१ ॥ २ आदेहि परस्य । १ शपूर्वशेषे खपूर्वग्रहणम् । ३ अवर्णप्रकरणामिद्धन् । । २ आदिशेषप्रसङ्गस्तु । ४ द्यतेरित्त्वादचस्तः। - ३ शपूर्ववचनं किमर्थमिति चेत्खयां लोपप्रअपो भि ॥ ४८॥ सिपेयर्थन् । १ अपो भि मासश्छन्दसि । '४... न इन् । सः स्यार्धधातुके ॥४९॥ कुहोश्चः ॥ ६२॥ तासस्त्योर्लोपः ॥५०॥ न कवतेयति ॥ ६३॥ रि च ॥ ५१॥ कृषेश्छन्दसि ॥ ६४॥ ह एति ॥ ५२॥ दाधर्ति दर्धति दर्धर्षि बोभूतु तेतिक्ते यीवर्णयोदींधीवेव्योः ॥ ५३॥ ऽला पनीफणसं सनिष्यदत्करिक्रसनि मीमाधुरभलभशकपतपदामच इस् कनिक्रदद्भरिभ्रद्दविध्वतो दविद्युतत्त ॥५४॥ रित्रतः सरीसृपतं वरीवजन्ममृज्या गनी१ इस्त्वं सनि राधो हिंसायाम् ।। गन्तीति च ॥६५॥ आप्ज्ञप्यधामीत् ॥ ५५ ॥ उरत् ॥६६॥ १ ज्ञपेरीत्वमनन्त्यस्य । द्युतिस्वाप्योः संप्रसारणम् ॥ ६७ ।। दम्भ इच्च ॥ ५६ ॥ १ वापिग्रहणं व्यपेतार्थम् । मुचो ऽकर्मकस्य गुणो वा ॥ ५७॥ २ तत्र क्यजन्तेऽतिप्रसङ्गः । अत्र लोपो ऽभ्यासस्य ॥ ५८॥ | ३ सिद्ध तु णिग्रहणात् । १ अभ्यासस्थानचि। व्यथो लिाट ॥ ६८॥ हखः॥ ५९॥ दीर्घ इणः किति ॥ ६९॥ हलादिः शेषः ॥ ६०॥ अत आदेः॥ ७॥ १ हलादिशेषे षष्ठीसमास इति चेदजादिषु तसामुद्विहलः ॥ ७१ ॥ शेषप्रसङ्गः। अश्नोतेश्च ॥ ७२ ॥ २ कर्मधारय इति चेदादिशेषनिमित्तत्वाल्लो- भवतेरः ॥ ७३ ॥ पस्य तदभावे लोपवचनम् । ससूवेति निगमे ॥ ७४ ॥ ३ तस्मादनादिलोपः । निजां त्रयाणां गुणः श्लौ ॥७५ ॥ , प. पुस्तके इतः परमधिकम् । स्ववस्स्वतवसोर्मास उपसश्य त इष्यते । २ प. पुस्तके नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy