________________
(अष्टाध्यायोमुत्राला सवानिकः) ६२५
७ ३.२८
देविकाशिंशपादित्यवादीर्घसत्रश्रेय- १ नदिने वचन विद्धन्नास द्रिविप्रसामात् ॥१॥
तिषेधेन यातिकाद्यर्थन् । १ देविकादिषु तदादिग्रहणन् । अवयवाहतोः ॥ ११ ॥ २ अन्यत्र तद्ग्रहणात्तदन्तग्रहणाद्वा। सुसळधज्जिनपदस्य ।। १२ ॥ ३ आद्यज्यिशेपणत्वाद्वा सिद्धम् । दिशो ऽमद्राणाम् ॥ १३ ॥ ४ आन्तरतभ्यनिवर्तकत्वाद्वा। प्राचां जाननगगणाम् ॥ १४ ॥ ५ न्यग्रोधे च केवलग्रहणात् । संख्यायाः संवत्सरसंख्यस्य च ॥१५॥ ६ वहीनरस्येद्वचनम् ।
१ सवत्सरग्रहणमनर्थक परिगणन्तम्येति केकयमित्रयुप्रलयानां यादेरियः ॥२॥ कृतत्वात् । न यवाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्या- २ ज्ञापकं तु कालपरिमाणानां वृद्धिप्रतिमैच् ॥ ३॥
षेधस्य । १ ऐचोर्विषयार्थ प्रतिषेधसंनियुक्तवचनम् । वर्षस्याभविष्यति ॥ १६ ॥ २ शाकलायाबादेशेषु चोक्तम् । परिमाणान्तस्यासंज्ञाशाणयोः ॥१७॥ द्वारादीनां च ॥४॥
जे प्रोष्ठपदानाम् ॥ १८॥ न्यग्रोधस्य च केवलस्य ॥५॥ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ॥ १९ ॥ न कर्मव्यतिहारे ॥६॥
अनुशतिकादीनां च ॥ २० ॥ स्वागतादीनां च ॥ ७॥
देवताद्वन्द्वे च ॥ २१॥ श्वादेरिजि ॥८॥
नेन्द्रस्य परस्य ॥ २२॥ १ प्रतिषेधे शादिद: ज्ञापकमन्यत्र दीर्घाच वरुणस्य ॥ २३ ॥ श्वन्ग्रहणे तदादिग्रहणस्य शौवहानग्ध- प्राचां नगरान्ते ॥ २४ ॥ र्थम् ।
जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् २ इकारादिग्रहणं च श्वागणिकाद्यर्थम् ।
॥२५॥ ३ तदन्तस्य चान्यत्र प्रतिषेधः । अर्धात्परिमाणस्य पूर्वस्य तु वा ॥२६॥ पदान्तस्यान्यतरस्याम् ॥ ९॥ नातः परस्य ॥ २७॥ उत्तरपदस्य ॥ १०॥
प्रवाहणस्य ढे ॥ २८॥ १ प. पुस्तके इतः परमधिकम् । स्वाभ्या परस्यावृद्धित्वम् । अपवादौ वृद्वेर्हि तौ । नित्यावैचा तयोर्बद्धिः। किमर्थ नेति शिष्यते। १ प. पुस्तके इतः परमधिकम् । यत्र यवाभ्या परावद्धिस्तत्राध्यश्वर्यथा न तौ। आचामादेर्वाभ्या हि तो। कथ घ्याशीतिक न तौ । यत्र वृद्धिग्चामादेस्तत्रैचावत्र भ्वोर्हि सा । अथ कस्मात पदान्ताभ्याम् । यथणो न भवेद्यणः । ३ प. पस्तके नास्ति । ४ प. पुस्तके 'हान्यभिति पाठ । ५प. पुस्तके परिमाणाग्रह्णस्य एतदधिकम् ।