SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ अशाध्यायीसूत्रपाठः । सवार्तिकः) ६२३ ऋतो भारद्वाजस्य ॥ ६३ ॥ १ मुकि स्वरे दोषः । १ ऋतो भारद्वाजन्येति निम्नान पत्निर- २ अभक्ते च । प्रानत्वात्प्रतिषेधम्य । ३ परादौ दीर्घप्रसङ्गः । २ तत्र पचादिभ्य इडचनम् । ईदासः ॥ ८३ ॥ अष्टन आ विभक्तौ ॥ ८४ ॥ बभूथा ततन्थ जगृभ्म ववर्थेति निगमे । १ अष्टन्जनादिपथिन यात्त्ववान्तरतम्या ॥६४॥ दनुनास्क्रिप्रसङ्ग । विभाषा सृजिदृशोः ॥६५॥ २ सिद्धमनत्वात् । इडत्यर्तिव्ययतीनाम् ॥६६॥ . ३ उच्चारणसामर्थ्याद्वा। वस्वेकाजाद्धसाम् ।। ६७ ॥ रायो हलि ॥ ८५। १ वस्वेकाजाद्धसांवचनं नियमार्थम् । युष्मदस्मदोरनादेशे ॥ ८६ ॥ २ घसिनः ननन्यत्वात् । द्वितीयायां च ॥ ८७॥ विभाषा गमहनविदविशाम् ॥ ६८ ॥ प्रथमायाश्च द्विवचने भाषायाम् ॥ ८८॥ सनिं ससनिवांसम् ॥ ६९ ॥ योऽचि ॥ ८९ ॥ ऋद्धनोः स्ये । ७०॥ शेषे लोपः ॥ ९॥ १ स्वरतेर्वेट्वाहतः स्ये विप्रतिषेधेन। मपर्यन्तस्य ॥ ९१ अञ्जेः सिचि ॥ ७१॥ युवावौ द्विवचने ॥ ९२ ॥ स्तुसुधूभ्यः परस्मैपदेषु ।। ७२ ॥ यवयो जसि ॥ ९३ ॥ यमरमनमातां सक् च ॥७३॥ वाहौ सौ ॥ ९४ ॥ स्मिपूज्वशां सनि ॥ ७४ ॥ तुभ्यमह्यौ यि ९५ ॥ किरश्च पञ्चभ्यः ।। ७५॥ तवममौ डासि ॥ ९६ ॥ रुदादिभ्यः सार्वधातुके ॥ ७६ ॥ त्वमावेकवचने ॥ ९७॥ ईशः से ॥ ७७॥ प्रत्ययोत्तरपदयोश्च ।। ९८॥ ईडजनोचे च ॥ ७८ ॥ । १ त्रिचतुर्युष्मदस्म हणेप्वर्थग्रहणं शब्दलिङः सलोपोऽनन्त्यस्य ॥ ७९ ॥ विशेषणम् । अतो येयः॥ ८०॥ त्रिचतुरोः स्त्रियां तिसृचतसृ ॥ ९९ ॥ आतो डितः ॥ ८१॥ १ तिसृभावे सज्ञायां कन्युपसंख्यानम् । आने मुक् ॥ ८२ ॥ २ चतसर्याादात्तनिपातनं च । १ प. पुस्तके इतः परमधिकम् । दृशेश्येति वक्तव्यम् । २ प. पुस्तके विशेष्णत्वान् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy