SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ ( अपाध्याय मूत्रपाठ । सवार्तिक ) ६१८ ७.१.८२ वुपदेशिद्वचनं प्रत्ययविध्यर्थम्। | ३ पुनःप्रसङ्ग इति चेदमादिभिस्तुल्यम् । ह्यनकारे प्रत्ययः । ४ तत्र बर्जि प्रतिषेधः । ष्टप्रसङ्गः। | ५ अन्त्यात्पूर्व नुममेके । णनाः या तदुपदेशे नुम्बि- इकोऽचि विभक्तौ ॥ ७३॥ १ इकोऽचि विगतं ।। _ग नुम्नुटोर्विप्रनाम् ॥ ५९॥ तिषेधार्थम् । दीनाम् । २ इतरथा हि नुमो नित्यनिगिनत्वान्नुट. गरत्वात् । भावः । झलि ॥ ६०॥ ३ उत्तरार्थ च । चे ॥ ६१ ॥ तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य रघेः॥६२॥ ॥ ७४॥ टोः॥६३ ॥ १ पुवदिति .... ४ ॥ त्त्वप्रतिषेधः । याम् ॥६६॥ २ ह्रस्वाभावार्थं च । ल्घजोः ॥ ६७॥ ३ अर्थातिदेशामिद्धम् । । केवलाभ्याम् ॥ ६८॥ ४ तद्धितलुक्प्रनिषेधश्च । : केवलग्रहणमन्योपसर्गप्रतिषेधा- | ५ न वा मानायानाकृतौ भाषिनरकवि ज्ञानात् । चण्णमुलोः ॥ ६९ ॥ अस्थिदधिसक्थ्यक्ष्णामनङदात्तः ७५॥ मुलोरनुपसर्गस्य । छन्दस्यपि दृश्यते ॥ ७६॥ सर्वनामस्थानेऽधातोः ॥७०॥ ई च द्विवचने ॥ ७७ ॥ यञ्चतिग्रहणात्सिद्धमधातोः । नाभ्यस्ताच्छतुः ॥ ७८ ॥ से ॥ ७१॥ वा नपुंसकस्य ॥ ७९ ॥ प झलचः ॥७२॥ आच्छीनद्योर्नुम् ॥ ८॥ चो नुग्विधावुगित्प्रतिपेध । शपश्यनोर्नित्यम् ॥ ८१ ॥ तिषेधात्सिद्धम् । सावनडुहः ॥ ८२॥ प. पुस्तके इतः परमधिकम् । इकोऽचि व्यञ्जने मा भत् । अस्तुलोप. । स्वरः कथनम् । स्वरो ऽपि । लुप्ते किं न भविष्यति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy