SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ (ब ट । सवातिक ) ६१५ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्य- १८ पथिमथोरात्त्व । यानि च्छन्दसि ।। १७५ ॥ १९ पुंसोऽसुडिधौ । २० सख्युर्गिवनडौ। ॥ इति षष्ठाध्यायस्य चतुर्थ पादः॥ चतुथ पादः॥ २१ भवद्भगवदधवतामोद्भावे । २२ सिद्ध तु युवोरनुनासिकत्वात् । सप्तमोऽध्यायः । आयनेयीनीयियः फढखछघां प्रत्यया दीनाम् ॥ २॥ युवोरनाकौ ॥१॥ १ आयनादिषूपदेशिवद्वचन स्वरसिद्धयर्थम् १ युवोरनाकाविति चेद्धातुप्रतिषेधः ।। । २ न वा चिकितनादुरदेशिवद्वचना२ भुज्यवादीनां च । नर्थक्यम् । ३ अनुनासिकपरत्वात्सिद्धम् । ३ तत्रोणादिप्रतिषेधः । ४ तत्र डीब्नुमोः प्रतिषेधः। ४ घ डवनन् । ५ धात्वन्तस्य च । ५ प्रतिपदिकविलनाच्च पाणिने सिद्धम् । ६ षिट्टित्करणं तु ज्ञापकमित्कार्य- झो ऽन्तः ॥३॥ भावस्य । । २ झादेशे घावन्तयनिषेध । ७ न वा पित्करण डीविधानार्थम् । २ प्रत्ययाधिकारात्सिद्धमिति चेदनादेरा ८ टित्करणमनुपसर्जनार्थम् । देवनन्। ९ विप्रतिकार टापो बलीयस्त्वम् । ३ अनासनि लिद्धन् । १० धात्वन्तस्य चार्थवद्ग्रह्णात् । । ४ तत्र शयान्ता इत्यनकारान्तत्वादनस्या११ नुम्विधौ झल्ग्रहणम् । द्भावप्रतिषेधः । १२ लिङ्गविशिष्टानिषेधार्थम् । ५ सिद्धन्नानन्तयंदनवागन्तेनाद्भावनि१३ न वा विभक्तौ लिङ्गविभिष्ट प्रणात् ।। वृत्तिः ।। १४ प्रयोजनं शुनः स्वरे । । ६ तत्र रुटि सनियोगवचनान्सिद्धम् । १५ यूनः संप्रसारणे । अदभ्यस्तात् ॥ ४॥ १६ उगिदचां नुम्विधौ । आत्मनेपदेष्वनतः ॥५॥ १७ अनडुहश्चाम्विधौ। शीडो रुट् ॥ ६ ॥ । प. पुस्तके चार्थवत्वादिति पठः। २ प. पस्तके महणामिति । प. पस्तके इत. परमधिकम् । प्रत्ययाधिकारासिद्धम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy