SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ६०२ ६ ३ १० मध्याद्गुरौ ॥ १० ॥ ९ गुरावन्तान । अमूर्धमस्तकात्स्वाङ्गादकामे ॥ ११ ॥ बन्धे च विभाषा ॥ १२ ॥ तत्पुरुषे कृति बहुलम् ॥ १३ ॥ १ तत्पुरुषे कृति बहुलमकर्मधारये । २ लुगलुगनुक्रमणं बहुलवचनस्याकृत्स्नस्वात् । | आनङ्कृतो द्वन्द्वे ॥ २४ ॥ हरेषूपसंख्यानम् । २ आनानम् । ३ देवानांप्रिय इति च । ६. ३.३३ १ ऋकारान्तानां द्वन्द्वे पुत्र उपसंख्यानम् । २ कार्यों चानिर्दिष्ट । ३ अविशेषेण पितृपितामहादिध्वतिप्रसङ्गः । | देवताद्वन्द्वे च ॥ २५ ॥ १ देवताद्वन्द्व उभयत्र वायोः प्रतिषेध' । २ ब्रह्मप्रजापत्यादीनां च । | ईद : सोमवरुणयोः ॥ २६ ॥ |इद्वृद्धौ ॥ २७ ॥ प्रावृट्शरत्कालदिवां जे ॥ १४॥ विभाषा वर्षक्षरशरवरात् ॥ १५ ॥ घकालतनेषु कालनाम्नः ॥ १६ ॥ शयवासवासिष्वकालात् ॥ १७ ॥ नेन्सि नातिषु च ॥ १८ ॥ स्थे च भाषायाम् ॥ १९ ॥ षष्ठ्या आक्रोशे ॥ २० ॥ १ इदवृद्धौ विष्णोः प्रतिषेधः । दिवो द्यावा ॥ २८ ॥ | दिवसश्च पृथिव्याम् || २९ ॥ उषासोषसः || ३० ॥ | मातरपितरावुदीचाम् ॥ ३१ ॥ पितरामातरा च च्छन्दसि ॥ ३२ ॥ १ षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यो युक्तिदण्ड- स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समाना | धिकरणे स्त्रियामपूरणीप्रियादिषु ॥ ३३ ॥ १ पुंवद्भावे स्त्रीग्रहणं प्रत्ययग्रहणं चेत्तत्र पुंवदित्युत्तरपदे तत्प्रतिषेधविज्ञानम् । ४ पपुच्छलदेषु शुनः सज्ञायाम् । ५ दिवश्च दासे । पुत्रे ऽन्यतरस्याम् ॥ २१ ॥ ऋतो विद्यायोनिसंबन्धेभ्यः ॥ २२ ॥ १ विद्यायोनिसंबन्धेभ्यस्तत्पूर्वपदोत्तरपदग्रहणम् । विभाषा स्वसृपत्योः ॥ २३ ॥ १ प . पुस्तके इत परमधिकम् । नमुण्या लेति च वक्तव्यम् । २ प्रातिपदिकस्य च प्रत्या प्रत्तिः । ३ स्थानिवत्प्रसङ्गश्च । ४ वतण्ड्यादिषु पुंवद्वचनम् । ५ स्त्रीशब्दस्य पुंशब्दातिदेश इति चेत्सर्व प्रसङ्गोऽविशेषात् । ६ भाषितपुंस्कानुपपत्तिश्च । ७ अर्थातिदेशे विप्रतिषेधानुपपत्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy