SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ६ २.६ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः ) ५९६ प्रतिबन्धि चिरकृच्छ्रयोः॥६॥ पूगेष्वन्यतरस्याम् ॥ २८॥ पदे ऽपदेशे ॥७॥ इगन्तकालकपालभगालशरावेषु द्विगौ निवाते वातत्राणे ॥ ८॥ ॥२९॥ शारदे ऽनातवे ॥९॥ १ इगन्तप्रकृतिस्वरत्वे यागुगोपअध्वर्यकषाययोर्जातौ ॥१०॥ नम्। सदृशप्रतिरूपयोः सादृश्ये ॥ ११ ॥ | २ न वा परि गला । १ सदृशग्रहणमनर्थकं यानाच बह्वन्यतरस्याम् ॥ ३०॥ नात् । २ .:. व... ना. दिष्टिवितस्त्योश्च ॥ ३१ ॥ र्थक्यम् । सप्तमी सिद्धशुष्कपक्कबन्धेष्वकालात् द्विगौ प्रमाणे ॥१२॥ ॥३२॥ गन्तव्यपण्यं वाणिजे ॥ १३॥ परिप्रत्युपापा वय॑मानाहोरात्रावयवेषु मात्रोपज्ञोपक्रमच्छाये नपुंसके ॥ १४॥ सुखप्रिययोहिते ॥ १५॥ १.: - वनं समासे विप्रतिषेधेन। प्रीतौ च ॥१६॥ २ न वा वनस्यान्तोदात्तवचनं तदपवादस्वं स्वामिनि ॥ १७॥ निवृत्त्यर्थम् । पत्यावैश्वर्ये ॥ १८॥ राजन्यबहुवचनद्वन्द्वे ऽन्धकवृष्णिषु।३४ न भूवाक्चिदिधिषु ॥ १९॥ संख्या ॥ ३५ ॥ वा भुवनम् ॥२०॥ आचार्योपसर्जनश्चान्तेवासी ॥ ३६ ॥ आशङ्काबाधनेदीयस्सु संभावने ॥२१॥ १ आचार्योपसर्जनेऽनेकस्यापि पूर्वपदत्वापूर्वे भूतपूर्वे ॥२२॥ संदेहः। सविधसनीडसमर्यादसवेशसदेशेषु सा- २ लोकविज्ञानासिद्धम् । मीप्ये ॥ २३॥ कार्तकौजपादयश्च ॥ ३७॥ विस्पष्टादीनि गुणवचनेषु ॥ २४॥ महान् ब्रीह्यपराह्नगृष्टीष्वानबाबालभारश्रज्यावमकन्पापवत्सु भावे कर्मधारये भारतहैलिहिलरौरवप्रवृद्धेषु ॥ ३८ ॥ ॥२५॥ क्षुल्लकश्च वैश्वदेवे ॥ ३९ ॥ कुमारश्च ॥२६॥ उष्ट्रः सादिवाम्योः ॥ ४०॥ आदिः प्रत्येनसि ॥२७॥ गौः सादसादिसारथिषु ॥ ४१॥ १ प. पुस्तके ग्रहणमिति नास्ति ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy