SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५८९ ६.१.१०० ४ संसारणदीर्घत्वप्यायोगस्यामाद- ३ एवे चानियोगे । यश्च । ४ शकन्ध्वादिषु च । ५ यणादेशादाद्गुणः । । ५ ओत्वोष्ठयो समासे वा । ६ इरुर्गुणवृद्धिविधयश्च । ६ एमन्नादिषु च्छन्दसि । ७ भलोग्धति-निकलत्यवानो- ओमाङोश्च ॥ ९४ । ___दात्तोदात्तनिवृत्तिस्वरा एकादेशाच्च ।। १ उम्योमाझ्वाट प्रतिषेधः । ८ अल्लोपालोपौ चार्धधातुके। उस्यपदान्तात् ॥ ९५ ॥ ९ इयङवड्गुणवृद्धिटित्किन्मित्पूर्वपदवि- अतो गुणे ॥ ९६ ॥ काराश्च । अव्यक्तानुकरणस्यात इतौ ॥ ९७ ॥ वा सुप्यापिशलेः ॥ ९१ ॥ १ इतावनेकाऽग्रहणं श्रदर्थम् । औतोऽम्शसोः ॥ ९२॥ नामेडितस्यान्त्यस्य तु वा ॥९८॥ १ ओतस्तिडि प्रतिषेधः । १ नित्यमामेडिरे डाचि । २ गोग्रहणे द्योरुपसंख्यानम् । २ अकारान्तानुकरणाद्वा । ३ समासाच्च प्रतिषेधः । अकः सवर्णे दीर्घः ॥ ९९ ॥ ४ न वा बहिरङ्गलक्षणत्वात् । १ सवर्णदीर्घत्व ऋति ऋवावचनम् । ५ मुवधिकारालिद्धम् । २ लति लुवावचनम् । ६ एकयोगे चैकदेशानुवृत्तिरन्यत्रापि । प्रथमयोः पूर्वसवर्णः ॥ १० ॥ ७ अम्युपसंख्यानं वृद्धिबलीयस्त्वान् । १ प्रथमयोरिति योगविभाग. सवर्ण८ न वानवकाशत्वात् । दीर्घार्थः । ९ द्योश्च सर्वनामस्थाने वृद्धिविधिः! २ एकयोगे हि जश्शसोः पररूपप्रसङ्ग । १० ययाव इन्द्रेति दर्शनात् । ३ आइपयादेशयोग्पवादा वृद्धिसवर्णएङि पररूपम् ॥ ९३ ॥ दीपूर्वनवर्णादेशान्तेषां पररूपं खर१ पररूपप्रकरणे तुन्वोर्वि निपात उपसंख्यानम् । । ४ योगविभागोऽन्यशास्त्रनिवृत्त्यर्थश्चेदन्य२ न वा निपातैकत्वात् । तिप्रसङ्गः । सधिषु। १५. पुस्तके ° उदात्त° पद नास्ति । २ प. पुस्तके इतः परमधिकम् । उत्तरपदविकाराश्चेति वक्तव्यम् । ३ प पुस्तके इतः परमधिकम् । सीमन्तः केशेष्विति वक्तव्यम् । । इद वार्तिक वै. का. पुस्तकयोः सूत्रत्वेन गृहीतम् । महाभाष्ये वाविपलम्भादस्म निर्वानिक वेन सगृहतिम् । ५ प पुस्तके इतः परमधिकम् । योगविभ गोऽ यशाननिवृत्त्यर्थ ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy