SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः) ५८२ नाडीतन्त्र्योः खाङ्गे ॥ १५९ ॥ १६ स्थाने द्विवचने णिलोपवचनं समुदायानिष्प्रवाणिश्च ॥ १६०॥ देशत्वात् । ॥ इति पञ्चमाध्यायस्य चतुर्थः पादः ॥ १७ यच्च सन्यडन्तस्य द्विवचने । | १८ द्विःप्रयोग इति चेण्णकारषकारादेशा देरेत्त्ववचनं लिटि । |१९ इड्वचनं च यडोपे । षष्ठोऽध्यायः ॥ २० इड्दीर्घप्रतिषेधश्च । २१ 720%ो। एकाचो द्वे प्रथमस्य ॥ १॥ अजादेर्द्वितीयस्य ॥२॥ १ एकाचो द्वे प्रथमस्येति बहुव्रीहिनिर्देशः।। १ द्वितीयस्येत्यवचनमजादेरिति कर्मधारया२ एकवणेषु व्यपदेशिवद्वचनात् । त्पञ्चमी। ३ प्रथमत्वे च । २ द्वितीयद्विवचने प्रथमनिवृतिः प्राप्तत्वात्। ४ उक्त वा। ३ न वा प्रथमविज्ञाने हि दिन यानामिन ५ योगविभागो वा। द्वितीयात् । ६ एकाज्मात्रस्य द्विवचनार्थ । ४ यथा वादिविकारेऽलोन्त्यविकाराभावः । ७ एकागेकानन्याययवानां द्वि- ५ तत्र पूर्वस्याचो निवृत्तौ न्यत्रनानिवृत्तिवचनप्रसङ्गः । रशासनात्पूर्वस्य । ८ तत्र जुस्भाववचनम् । ६ न्द्रादिप्रतिषेधाच्च । ९ स्वरश्च । ७ तत्र द्वितीयागावे प्रश्रनादिवानं प्रति१० अद्भावश्च । षिद्धत्वात्। ११ नुम्प्रतिषेधश्च । ८ सति तस्मिन्प्रतिषेध इति चेद्धलादिशेषे १२ आसहानिश्च। दोषः । १३ सिद्धं तु मागरम ९ लोकवद्धलादिशेषे । १४ तत्र बहुव्रीहिनिर्देशेऽनच्कस्य द्विवचन- १० क्वचिदन्यत्र लोप इति चेद्विवचनम् । मन्यपदार्थत्वात् । न न्द्राः संयोगादयः ॥ ३॥ १५ सिद्धं तु गुणनं विज्ञानात्याणिनेया १ न्द्रादोर्द्विवचनप्रसङ्गस्तत्र न्द्राणां प्रति लोके। षेधः । १ प पुस्तके नास्ति । २ प. पुस्तके इतःपरमधिकम् । सति तस्मिन्प्रतिषेधः ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy