SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५ १. १२९ (अष्टाध्यायीसूत्रपाठः सवार्तिकः) ५६८ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यो परोऽवरपरंपरपुत्रपौत्रमनुभवति ॥१०॥ ऽञ् ॥ १२९॥ | १ परोवरेति परस्योत्ववचनम् । हायनान्तयुवादिभ्यो ऽण् ॥ १३०॥ २ परपरतराणां परंपरभावः । १ अण्प्रकरणे श्रोत्रियस्य घलोपश्च ।। अवारपारात्यन्तानुकामं गामी ॥११॥ इगन्ताच्च लघुपूर्वात् ॥ १३१ ॥ समां समां विजायते ॥ १२ ॥ योपधाद्गुरूपोत्तमाढुञ् ॥ १३२ ॥ १ समां समा विजायत इति यलोपवचद्वन्द्वमनोज्ञादिभ्यश्च ॥ १३३॥ नादलग्विज्ञानम् इति चेदुत्तरपदस्य गोत्रचरणाच्छाघात्याकारतदवेतेषु , लुग्वचनम् । ॥१३४॥ २ सिद्ध तु पूर्वपदस्य यलोपवचनात् । होत्राभ्यश्छः॥ १३५ ॥ ३ अनुप्तत्तावुत्तरपदस्य च वावचनम् । ब्रह्मणस्त्वः ॥ १३६॥ अद्यश्वीनावष्टब्धे ॥ १३ ॥ इति पञ्चमाध्यायस्य प्रथमः पादः ॥ आगर्वानः॥१४॥ १.. ... तस्य गोः प्रतिदानात्काधान्यानां भवने क्षेत्रे खञ् ॥१॥ __रिण रवः । बीहिशाल्योर्डक् ॥ २॥ अनुग्वलंगामी ॥१५॥ यवयवकषष्टिकाद्यत् ॥३॥ अध्वनो यत्खौ ॥१६॥ विभाषा तिलमाषोमाभङ्गाणुभ्यः॥४॥ अभ्यमित्राच्छ च ॥ १७॥ १ तिलादिभ्यः खञ्च । गोष्ठात् खञ् भूतपूर्वे ॥ १८ ॥ २ उमाभङ्गयोरधान्यत्वात् । अश्वस्यैकाहगमः ॥ १९ ॥ सर्वचर्मणः कृतः खखौ ॥ ५ ॥ शालीनकौपीने अधृष्टाकार्ययोः ॥२०॥ यथामुखसंमुखस्य दर्शनः खः॥६॥ बातेन जीवति ॥ २१॥ १ संमुखेति समस्यान्तलोपः। साप्तपदीनं सख्यम् ॥ २२॥ तत्सर्वादेः पथ्यङ्गकर्मपत्नपात्रं व्यानोति हैयंगवीनं संज्ञायाम् ॥ २३ ॥ । १ ह्योगोदोहस्य हियग्वादेशः संज्ञायां आप्रपदं प्राप्नोति ॥ ८॥ तस्य विकारे। अनुपदसर्वान्नायानयं बद्धाभक्षयीतनेयेषु तस्य पाकमूले पील्वादिकर्णादिभ्यः | कुणब्जाहचौ ।। २४ ॥ १ प. पुस्तके इत. परमधिकम् । 'सहायाद्वा' इति काशिका ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy