SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ४. ३.१५३ ( अष्टाध्यायीसत्रपाठः । सवार्तिक. ) ५५९ ४.४ १७ ५ अभिधाने ह्यन्यतोऽपि मयप्रसङ्गः। कंसीयपरशव्ययोर्यजत्रो लुक् च ६ नम्नातल्ययान्तावचनम् । क्रीतवत्परिमाणात् ॥ १५४॥ इति चतुर्थाध्य यस्य तृतीयः पादः ॥ १ क्रीतवत्परिमाणादङ्गं च । २ अणो वृद्धान्मयट् । ३ ओरञोऽनुदात्तादेरजश्च । प्राग्वहतेष्ठक् ॥१॥ ४ मयटः प्राण्यञ्चिनिषेत्रेन । १ ठक्प्रकरणे तदाहेति माशब्दादिभ्य ५ न . :-:-: मयः ।। उपसख्यानम् । ६ प्राण्यञश्च । २ आहौ प्रभूतादिभ्यः ७ नम्माननवनि ने प्राणिप्रतिषेध । ३ पृच्छतौ सुस्नातादिभ्यः । ८ अनुदात्तादेरञः प्राण्यञ्चिप्रतिषेधेन । ४ गच्छतौ परदारादिभ्यः । उष्ट्रादुञ् ॥ १५५॥ तेन दीव्यति खनति जयति जितम् ॥२॥ उमोर्णयोवा ॥ १५६ ॥ संस्कृतम् ॥३॥ एण्या ढञ् ॥ १५७ ॥ कुलत्थकोपधादण् ॥४॥ गोपयसोर्यत् ॥ १५८॥ तरति ॥ ५॥ द्रोश्च ॥ १५९ ॥ गोपुच्छाट्ठञ् ॥६॥ माने वयः ॥ १६० ।। नौद्यचष्ठन् ॥७॥ फले लुक् ॥ १६१॥ चरति ॥ ८॥ १ फले लुग्वचनानर्थक्यं प्रकृत्यन्तरत्वात् । आकर्षात् ष्ठले ॥९॥ २ एकान्तदर्शनात्प्रसङ्ग इति चेद्वक्षे लुग्व- पर्यादिभ्यः ष्ठन् ॥ १० ॥ चनम् । श्वगणाञ् च ॥११॥ प्लक्षादिभ्यो ऽण् ॥ १६२ ॥ वेतनादिभ्यो जीवति ॥ १२ ॥ जम्ब्चा वा ॥ १६३ ॥ वनक्रयविक्रयाट्ठन् ॥ १३॥ लुप् च ॥ १६४ ॥ आयुधाच्छ च ॥ १४॥ १ लुत्प्रकरणे फलपाकशुपानुपनंन्यानम् । हरत्युत्सङ्गादिभ्यः॥ १५ ॥ २ पुष्पमूलेषु च बहुलम् । भस्त्रादिभ्यः ष्ठन् ॥ १६॥ हरीतक्यादिभ्यश्च ॥ १६५॥ विभाषा विवधात् ।। १७ ।। १५ पुस्तके इत परमधिकम् । आकर्षात् पादेर्भस्त्रादिभ्यः कुसीदसूत्राच । आवसथाकिमरादेः षितः षडेते ठगधिकारे । २ प. पुस्तके अत्र वीवधाओत्यधिकम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy