SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ (उ.-बीमतगटा । सवानिक) ५४८ . २.२९ तेन रक्तं रागात ॥१॥ कौमारापूर्ववचने ॥ १३ ॥ १ रक्तादीनामाभिधाने . . . १ कौमारापूर्ववचन इत्युभयत. स्त्रिया पाध्यानर्थक्यम् । अपर्वत्वे । लाक्षारोचनाट्ठक् ॥ २॥ २ पुयोगान्य भिधानम् । १ ठक्प्रकरणे शकलकर्दमाभ्यामुपसख्या तत्रोद्धतममत्रेभ्यः ॥१४॥ नम् । स्थण्डिलाच्छयितरि व्रते ॥१५॥ २ नील्या अन् । संस्कृतं भक्षाः ॥१६॥ ३ पीतात्कन् । ४ हरिद्रामहारजनाभ्यामञ । . शूलोखाद्यत् ॥ १७ ॥ दनिष्ठम् ॥ १८ ॥ नक्षत्रेण युक्तः कालः॥३॥ १ नक्षत्रेण चन्द्रमसो योगात्तद्युक्तात्काले र उदश्चितो ऽन्यतरस्याम् ॥ १९ ॥ क्षीराड्ढ ॥२०॥ प्रत्ययविधानम्। सास्मिन्पौर्णमासीति ॥ २१॥ २ तत्रोत्तरपदलोपः। १ नानिमायणम् । ३ लिङ्गवचनानुपपत्तिश्च । २ असज्ञाया . . . . ४ कालयोगात्सिद्धम् । । ५ तथा च संप्रत्ययः। आग्रहायण्यश्वत्थाट्ठक् ॥ २२ ॥ लुबविशेषे ॥४॥ विभाषा फाल्गुनीश्रवणाकार्तिकी । वणाश्वत्थाम्याम् ॥ ५॥ चैत्रीस्यः ॥ २३॥ द्वन्द्वाच्छः॥६॥ सास्य देवता ॥ २४ ॥ दृष्टं साम ॥ ७॥ कस्येत् ।। २५ ॥ १ दृष्ट साम कलेढक । शुक्राइन् ॥ २६ ॥ कलेढक् ॥ ८॥ । अपोनप्पांनमृभ्यां घः ॥ २७ ॥ वामदेवाड्ड्यड्ड्यौ ॥९॥ छ च ॥ २८॥ परिवृतो रथः ॥१०॥ । १ छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्या१ परिवृतो रथ इति तदेकान्तग्रहणम् । | नम् । पाण्डुकम्बलादिनिः॥ ११॥ २ शतरुद्राद्ध च । द्वैपवैयाघ्रादञ् ॥१२ ।। महेन्द्रावाणौ च ॥ २९ ॥ १५ पुस्तके इत. परमधिकम् । सर्वत्राग्निकलिभ्यां ढक । दृष्टे सामनि जाते चाण डिवो विधी यते । तीयादीका न विद्यायाः गोत्रादकवदिष्यते । २५ पुस्तके इत. परमधिकम् । कौमारापूर्ववचः कुमार्या अण्विधीयते । अपूर्वत्वं यदा तस्याः कुमार्या भवतीति वा ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy